SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 9/ श्रय परिष्ठापनिकासमित्याख्यं पञ्चमाचारमाहनिर्जीवेऽशुषिरे देशे प्रत्युपेक्ष्य प्रमाय च । यत्त्यागो मलमूत्रादेः सोत्सर्गसमितिः स्मृता ॥१॥ स्पष्टः । अत्रार्थे श्यं जावना-श्रीसंयतिः सर्वमपि परिष्ठापनाई वस्तु उच्चारं पुरीषं प्रश्रवणं श्लेष्म कर्णा-18 साक्षिमतादिकमशनपानवस्त्रपात्रादि च हरितबीजपनककुन्थुकी टिकादिवर्जितेऽचित्ते स्थएिमले यतनया । परिष्ठापयेत् । यतना चैवं-मूत्रजवादि स्तोकं स्तोकं पृथक् पृथक् प्रदेशे त्याज्यं, यथा प्रवाहो न स्यात्त-18 तत्कालं च शुष्यति । अशनादि समर्थ तया परिष्ठाप्यं यथा मर्कोटकादिविषयो न स्यात् । वस्त्रादि तु सूदमशकलीकृत्य यथा गृहस्थव्यापारणादिदोषो न स्यात् तथा परिष्ठाप्यं । स्थएिमलगुणा उत्तराध्ययन 2 एवं-"अणावायमसंखोए" इत्यादिनोक्ताः । तथाहि-अनापातमसंलोकं न विद्यत आपातः स्वपरोनयप समीपागमरूपो यत्र तदनापातं स्थपिकसं । नास्ति संलोको दूरस्थस्यापि स्वपदादेरालोको वृक्षादिवनत्वाद्यत्र तदसंलोकं । अत्र चतुर्नकी कार्या, तत्राद्यः शुधः, यत्र येऽपि दोपा न सन्ति तत्र गमनं कार्य चेति । तथाऽनुपघातकं-उपघातः कुट्टनादिना नडाहादिन यत्र तत्, उपघातस्त्रिविधः-संयः | मस्य प्रवचनस्यात्मनश्चेति । तथा समस्थएिमलं निनोन्नतत्वहीन, विषमे हि पुरी प्रश्रवणं वा प्रलो. उत् षट् कायान् मर्दयतीति संयमविराधना स्यात् ३ । तथाऽपिरं तृणपर्णाद्यनाकीर्ण, शुपिरे हि 1 संझादि व्युत्सृजतो वृश्चिकादिर्दशति ।। तथा चिरकाल कृतं, अयमर्थः-यानि स्थपिमलानि यस्मिन्नृतौ १ पुरीपादि। ट०६ Jain Education International 2010_051 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy