SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 131 GARANSAXARA*XX प्रायश्चित्तं प्रतिपद्यते तासामप्ययोगे पूर्वोत्तरानिमुखोऽईत्सियसमक्षमप्यालोचयेत्, न त्वनालोचित एव तिष्ठेत् , सशट्यस्यानाराधकत्वात् , इत्यादिकं व्यवहारसूत्रेऽपि व्याख्यानं विद्यते । आलोचनागुणा अनेके सन्ति । यतः सहुश्रा १ हादजणणं २ अप्पपरनिवित्ति ३ अजावं । सोही ५। मुक्करकरणं ६ आणा निस्सह्यत्तं न च सोहिगुणा ॥१॥ यथा जारवाहिनो जारेऽपहते लघुता तथा शहयोघारे आलोचकस्यापि १ । श्राह्रादजननं प्रमोदो-12 त्पादः २। आत्मपरयोदोषेन्यो निवृत्तिः, आलोचनाऽऽदाने हि स्वयं दोपनिवृत्तः प्रत्युत तं वीक्ष्यान्येऽपि तदनिमुखाः स्युः इत्यन्येपामपि दोषेच्यो निवृत्तिः ३ । आर्जवं निर्मायता सम्बगालोचनात् । । शोधिः शुद्धताऽतिचारमलापगमात् ५ । पुष्करकरणं पुष्करकारिता, यथा यत्प्रतिसेवनं तन्न पुष्करमना द्यन्य-12 स्तत्वात् , यत्पुनरालोचयति तदुष्करं प्रवलमोदानुयायिवीर्योवासेनैव तस्य कर्तुं शक्यत्वात् । निशीथचू-3 वुक्तं-"तं न मुक्करं जं पमिसेविकाइ, उक्करं जं सम्म आलोइकाइ ति” । अत एवान्यन्तरतपोजेद-| रूपं सम्यगालोचनं मासपणादिभ्योऽपि पुष्करं ६। अत्र लक्ष्मणार्याचा ज्ञातं ज्ञेयं, चएमकोशिकपाग्न६वमण्डूकीहिंसकतपस्विज्ञातं च ज्ञेयमिति । अथ ज्ञानाद्यालोचनामाहत्रिविधाशातनाजाते ज्ञानादीनां यथाक्रमम् । अतिचारविशुद्ध्यर्थ सूत्रोक्तं तत्तपश्चरेत् ॥ १॥ PRASASRASACRECICICICIANS ___JainEducation international 2010-1 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy