SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ 132 उपदेशप्रा. ॥५१॥ स्पष्टः । नवरं त्रिविधा जघन्यमध्यमोत्कृष्टाऽऽशातना अविनये संजाते प्रायश्चित्तं तत्तपः समाचरेत् । तथाहि जीतकरूपानुसारेण-"काले विणए वहुमाणे" इत्यादिपूर्वोक्ताष्टविधज्ञानाशातनायां देशत आचाम्, सर्वत आशातनायामुपवासः । स्थानाङ्गे तु जघन्याशातनायां पूर्वार्ध, मध्यम एकाशनं,8 उत्कृष्ट श्राचाम्लं इत्यादि । तथाचार्योपाध्यायपुस्तकपट्टिकाकमलीलियाजपमालाद्याशातनायां प्रत्येक जघन्यत आचाम्लं । निन्दाप्रक्षेपमत्सरोपहासादिरूपाशातनायां प्रत्येकं उपवासः । यहा सामान्यत । वाईमप्रतिक्रम्य स्वाध्यायादिकरणे पूर्वार्ध । प्रदीपनादिषु पुस्तकदाहे नङ्गे च शक्तौ सत्यां पुनः कारा-18 पणं । अक्षराणां पादलग्ने निविः । ज्ञाने समीपे सत्याहारनीहारकरणे निविः । निष्ठ्यतेनादरमार्जने से पूर्वार्ध । जपमालायां त्रुटितायां पादसनायां गतायां च प्रत्येकं निविः। कालवेलायां सिद्धान्तलणने गणने च तदन्तरायकरणे च पूर्वार्ध । इति श्रुत्वा ये ज्ञानसंवन्धिप्रायश्चित्तं न गृह्णन्ति नालोचयन्ति ते वरद-14 पत्तजीववसुदेवाचार्यवत् पुस्तकपट्टिकादिदाहकृणमञ्जरीजीवसुन्दरीवच्च महदुःखं प्राप्नुवन्ति । अथ | "निस्संकिय १ निक्कंखिय ” इत्याद्यष्टविधदर्शनशङ्कायां देशत श्राचाम्लं, सर्वत उपवासः । स्थानाङ्गे तु दर्शनातिचारे जघन्ये पूर्वार्ध, मध्यम एकनक्तं उत्कृष्टे आचाम्लं । प्रमादाद्देवे गुरौ वाऽवन्दिते है पूर्वार्धे । प्रतिमावासकूपिधूपदहनाद्यास्फालनं प्रतिमापाते चाधौतपोतादिना पूजने च पूर्वाध । देवगुरुपुस्तकसङ्घचैत्यतपस्विसाधुश्रावकसामाचारीणां देशाशातनायामाचाम्लं, एतेषां सर्वत आशातनायां प्रत्येक-13 १ पुरिम. RECEMERGEOGRA CROUGCC-GURUS ष्ट ॥ १॥ ___JainEducation international 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy