SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 133 मुपवासः । "तंबोलपाणनोयण” इत्यादिचैत्याविनयदशके देशत श्राचाम्वं सर्वतः उपवासः । सामा-1 न्यतो मिथ्यात्वकरणे पूर्वाध, उत्कृष्टत आचाम्वं । परतीर्थिकदेवगुरुवन्दनार्चने श्रासांवत्सरिकमएमस-11 मएमापनोत्तारकरणे इत्यादिवादरमिथ्यात्वे सकृत्कृते प्रत्येकमुपवासः, बहुशस्तत्करणे दशोपवासाः ।। साधर्मिकैः सहाप्रीतिकरणे जघन्यत एकाशनं, मध्यम आचाम्वं, उत्कृष्टत उपवासत्रयं । स्थापनाचार्या-2 प्रतिसेखने पूर्वार्ध, पातित एकजक्तं, निर्गम उपवासः । प्रतिमाया अङ्गुट्यादिविनाशे प्रमादादशोप-15 वासाः। सूमदेवजव्यनोगे पूर्वार्ध, मध्यम उपवासः, प्रमादाबहुशस्तनोगे दशोपवासाः । तथा देवस्वं क्षयित्वा ये प्रायश्चित्ततपो नाङ्गीकुर्वन्ति, ते संकाशश्रेष्ठिसागरश्रेष्ठ्यादिवदनेकःखपरंपरां तन्वन्ति । अपि च पतितपुष्पारोपणे प्रमादादाचाम्लं । अनेन स्वट्पतपसा शुद्धिः स्यात् । यदि प्रायश्चित्तं नालो-13 चयति गुरोः पुरस्तात्तदा मातङ्गसुतवदुःखी स्यात् , तथाहि| कामरूपपत्तने मातङ्गकुले दन्तयुक्तः सुतोऽजनि, नीतया तन्मात्रा बहिर्यात्वा स पुत्ररत्यक्तः । इतश्च दराज्ञा राजपाटिकायां गतेन स दृष्टः, परिजनैाहितः, राज्ञा वृधि प्रापितः। प्रान्ते तमेव पालितपुत्रं राज्ये न्यस्य राज्ञा दीका गृहीता, क्रमाज्ञानी संजातः, पुत्रबोधार्थ तत्रागात् । नृपो महया गुरुं प्रण-18 म्योपविष्टः । सा मातङ्गयप्यायाता तं वन्दितुं । तां दृष्ट्वा राजा हृष्टः । साऽपि नृपमवलोक्य जातहर्षा र पुलकितगात्रा वनूव, तत्क्षणे तफरोजान्यां पुग्धधारे प्रार्बजूवतुः । तवीय चमत्कृतो पो झानिनं १ नष्टे. Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy