SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 130 छपदेशप्रा. आलोयणापरिणजे सम्म संपछि गुरुसगासे । जइ अंतराऽवि कालं करित आराहट तहवि ॥ १॥ स्तंज. कदाचिदाचार्यादीनां योगों न सच्यते तदा सिघसमक्ष्मप्यालोचयेत् उक्तं च शायरिआइ सगळे, संजोश्च इयर गीयत्थपासत्थे । सारूवी पताकम, देवयपमिमा अरिहसिझे ॥१॥ साधुना श्राधेन च नियमतः प्रथमं स्वगन्ने सूरेः, तदप्राप्त्या पाठकस्य, एवं प्रवर्तिनः स्थविरस्य गणा-18 विश्लेदिनो वा समीपे आलोच्यं । स्वगन्ने पञ्चानामप्यजावे सांजोगिक एकसामाचारिके गठान्तरे आचार्या-18 दिक्रमेणालोच्य । तेषामप्यत्नावे इतर स्मिन् सांजोगिके संविग्नगळे स एव क्रमः, तेषामप्य नावे गीतार्थ पार्श्वस्थस्य, तस्याप्यनावे गीतार्थसारूपिकस्य, तस्याप्यनावे गीतार्थपश्चात्कृतस्य समीप आलोच्यं ।।। ६सारूपिकः शुक्लाम्बरो मुएमोऽवधकलो रजोहरणरहितोऽब्रह्मचर्योऽनार्यो निवाग्राही, सिमपुत्रस्तु | सशिखः सन्जार्यश्च, पश्चात्कृतस्त्यक्तचारित्रवेषो गृहस्थः । पार्श्वस्थादेरपि गुरुवपन्दनकप्रदानादिविधिः | कार्यः, विनयमूलत्वाधर्मस्य । यदि तु पार्श्वस्थादिः स्वं हीनगुणं पश्यन् वन्दनकं न कारयति तदा तस्य निषद्यामारचय्य प्रणाममात्रं कृत्वाऽऽलोच्यं । पश्चात्कृतस्य चेत्वरसामायिकारोपणं लिङ्गप्रदानं च कृत्वा यथाविध्यालोच्य । पार्श्वस्थादीनामप्यत्नावे यत्र राजगृहगुणशीलादावईजणधराद्यैर्बहुशः प्रायश्चित्तं । प्रदत्तं यया देवतया दृष्टं, तत्र तस्याः सम्यग्दृष्टेरष्टमाद्याराधनेन प्रत्यदाया आलोच्य । जातु सा च्युता, अन्योत्पन्ना तदा सा महाविदेहेऽहन्तं पृष्ट्वा प्रायश्चित्तं दत्ते । तदयोगेऽहत्प्रतिमापुर आलोच्य स्वयं AMSUNGESTAUGGLUCONG * SALASSAUGOS का॥१०॥ ____Jain Education international 2010 Y www.jainelibrary.org For Private & Personal Use Only
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy