SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ BARSAS गीयस्थो कमजोगी, चारित्ती तहय गाहणाकुसलो। खेअन्नो अविसाई, जणि बालोश्रणायरि ॥१॥ गीतार्थो ज्ञातसमस्तसिजान्तार्थः । कृतोऽज्यस्तो योगो मनोवाक्कायव्यापारो विविधतपो वा यस्यास्ति दास कृतयोगी। चारित्री निरतिचारसंयमी । ग्राहणा बहुयुक्तिन्निरालोचनाऽऽदायकानां विविधप्रायश्चि-15 सत्तादितपोविधेरङ्गीकरणं तत्र कुशलः । खेदः सम्यक्प्रायश्चित्तविधेः परिश्रमोऽज्यासस्तं जानातीति खेद-16 शः। अविषादी अनेकेष्वप्यालोचकस्य दोषेषु श्रुतेषु न विषादवान् , प्रत्युतालोचनाऽऽदायकस्य तत्तन्नि-IN दर्शनगर्जवैराग्यवाक्यैरुत्साहक इत्यर्थः । अत एव गीतार्थगवेषणाऽवश्यं कार्यो । उक्तं च आलोअणानिमित्तं खित्तम्मि सत्तजोयणसया। काले वारसवासा गीश्रत्यगवेसणं कुजा ॥१॥ अगी न वि जाण सोहिं चरणस्स दे ऊणहियं । तो अप्पाणं आलोअगं च पामेश् संसारे ॥२॥ अखंमियचारित्तो वयगहणा हविज जो निच्च । 'तस्स सगासे दंसणवयगहणं सोहिगहणं च ॥३॥ एवंविधं गुरुं प्राप्यावश्यं प्रायश्चित्तं स्वीकार्य । आलोचनाग्रहणार्थ गलन्मार्गे कदाचिदायुःपूर्त्या कार्य / पामोति तथापि पञ्चमाङ्गे श्राराधकः प्रोक्तः । यतः REGSITRESSESSOAS CADASS DAS ___ JainEducation international 2010-1 8 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy