________________
128
-kSC-
उपदेशप्रा
-
15
05-755-
पूर्वाभिमुखः पद्मासनस्थो योगमुया "नमोऽत्यु णे” इत्याधुक्त्वाऽऽह-"स्वामिन् ! तत्र स्थिता यूयं । तंज. २० मामत्रगतं पश्यत । पूर्व युष्मदन्तिके मया पञ्चमहाव्रतान्यङ्गीकृतानि, इदानीमपि युष्मत्साक्ष्यमष्टादश-5 पापस्थानानि चतुर्विधाहारं च प्रत्याख्यामि । चरमश्वासोवासं यावघ्युत्सृजामि" । इत्यमालोच्य प्रतिक्रम्य च मासिकसंलेखनया कालमनवकाशमाणो घादश वर्षाणि दीदामाराध्य कालधर्म प्राप्याच्युतस्वर्गमाप । तत्र महदायुः परिपाल्य नरत्वं प्राप्य विदेहे सेत्स्यति, समस्तमुःखान्तं करिष्यतीति ॥
संलीनताशुभ्रतपश्चतुर्विधं, धृत्वा शुनं स्कन्दकसाधुराप सः ।
संलेखनासादितकटपमन्तिमं, श्रीवीरशिष्यो विपुलाख्यपर्वते ॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामपदेशप्रासादग्रन्थवृत्तावेकोनविंश
स्तम्ने सप्ताशीत्यधिकदिशततमं २०७ व्याख्यानम् ॥
अष्टाशीत्यधिकद्विशततमं व्याख्यानम् ॥ अथ षड्विधाज्यन्तरतपोनेदेषु प्रथमं प्रायश्चित्ताहतपोनेदं सप्तमाचारमाहगीतार्थादिगुणैर्युक्तं लब्ध्वाऽऽचार्य विवेकिना । प्रायश्चित्ततपो ग्राह्यं पापफलप्ररोधकम् ॥१॥ स्पष्टः । नवरं गीतार्थोऽधिगतनिशीथादिश्रुतलावार्थः । श्रादिशब्दात्कृतयोगादिगुणयुक्तं । उक्तंच१ काविंशतिसागरोपमाणि.
ॐ05-0-0-
Jain Education International 2010
For Private &Personal use Only ,
www.jainelibrary.org