SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 127 E ansamm SONUNCLUCENGAMACHCHOOL हुधादिपीमितः, अथवा संयमतः पतित्वा मृत्युं प्राप्नोति तबलत्पञ्चत्वं १ । पञ्चेन्जियवशातों मृत्यु | प्राप्नोति तशार्तपञ्चत्वं । अन्तःशट्यमरणं ३। नरः स्वनवनिदानं कृत्वा मृत्युं प्राप्नोति तत्तन्नवपञ्चत्वं ।। | गिरिपतनतः ५, तरुतः पतनेन ६, जलप्रवेशेन , ज्वलनमध्ये प्रविश्य ७, विषनवाणेन ए, शस्त्रेण १०, वृक्षशाखायां पाशं बवा ११, गृध्रपदिहस्त्यादिप्रहारेण मृत्युं प्राप्नोति तद्गृध्रपृष्ठखाद्य १२ इति । पएिम-18 तमरणं विविधं-पादपोपगमनं १, जक्तप्रत्याख्यानं २ च, आन्यामनन्तलवहानिः स्यात् । इति श्रुत्वा | गतसंदेहः स जिनं त्रिः प्रदक्षिणीकृत्य स्माह-"अवितथमेतवाक्यं” । तत ईशानकोणे एकान्ते स्वोप-1 करणानि विमुच्य श्रीजिनान्तिके दीदामादाय एकादशाङ्गान्यधीत्य श्रीप्रनोरनुज्ञां गृहीत्वा बादश जाप्रतिमा गवाह । ततो जिनानुझां संगृह्य गुणरत्नसंवत्सरतपोऽङ्गीचकार । तत्र प्रथममासे उपवासेन दापारणं निरन्तरमिति तपो विधेयं । वितीयमासे पष्ठपष्ठतपसा पारणं विधेयं । इत्यादि यावत् पोमशे मासे पोमशोपवासैः पारणमिति । दिवसे उत्कटिकासनेन सूर्या निमुखातापनां गृह्णन् विचरति । रात्रौ वीरासनेन निर्वस्त्रः सन् विचरति । अस्मिस्तपसि घासप्ततिः पारणादिवसा जवन्ति । तथा वढुप ष्ठाष्ट-13 मार्धमासक्षपणैरात्मानं नावयन् शुष्को निर्मासो जीवबलेन गतिं कुर्वन् लापां च वदन् ग्लानत्वं प्राप्नोति । काष्ठतृतशकटमिव पत्रनृतशकटमिव एवं तिलरएमकाष्ठाङ्गारनृतशकटमिव सशब्दं गति उपविशति च । एकदा धर्मजागरिकायां पाश्चात्यरात्रौ ध्यातवान्-"अहमनशनमङ्गीकरोमि"। ततः प्रजाते जाते श्रीजिनानुज्ञामादायातिदृष्टः शनैः शनैर्विपुलपर्वतमारुह्य पृथ्वी शिलापट्ट प्रमृज्य दर्नसंस्तारकारूढः GORGEOGRECENGA उ०९ Jain Education International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy