SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ॥ ४८ ॥ 126 उपदेशप्रा. ज्ञानमस्ति, तघाक्यतोऽहं वेद्मि" । स प्राह - " तर्हि तव धर्माचार्यसमीप चावां ब्रजाव:" । ततो गणेशेन सह तत्रागतः । श्री वीरेणापि तथैवोदितः स तत्प्रश्नार्थं सर्वशप्रत्ययार्थ पप्रन्छ । स्वाम्युवाच – लोको व्यादिचतुर्भेदः, अव्यत एको लोकः पञ्चास्तिकायात्मकः सान्तः परिमाणयुक्तः, क्षेत्रतो लोक आयाम| विष्कम्न परिक्षेपैर सङ्ख्ययोजनकोटी कोटिमितः, श्रत एव सान्तः, कालतोऽनाद्यपर्यवसितः, न कदाचिन्नासीन्न जवति न जविष्यति, अतीतकालेऽभूत् वर्तमानकाले वर्तते जविष्यत्काले वर्तिष्यत इति, अतः सदा नित्यः शाश्वतश्चेति, जावतोऽनन्तो लोकः, अनन्तवर्णगन्धादिपर्यायान्वितत्वात् । जीवोऽपि अव्यत एको नित्यश्च क्षेत्रतोऽसङ्ख्यप्रदेशावगाढः सान्तश्च, कालतोऽनन्तः शाश्वतस्त्रिकालेष्वपि, नाव - तोऽनन्ता रत्नत्रयी पर्यायास्तैर्युतः, आद्य त्रिशरीराण्या श्रित्यानन्ता गुरुलघुपर्यायाः, अन्त्ये घे शरीरे श्राश्रित्यानन्ता गुरुलघुपर्यायाश्च तैर्युतः, श्रतो नावतोऽपर्यवसितश्चेति । तथा सिद्धिः अत्र सिद्धजीवासन्नक्षेत्रा सिद्ध शिला ग्राह्या, सा अव्यत एका सान्ता ध्रुवा, क्षेत्रतः पञ्चचत्वारिंशतयोजनमिताऽऽयामविष्कम्नाच्यां, कालतोऽनाद्यपर्यवसिता, जावतोऽनन्तवर्णादिपर्यायान्विता चेति । तथा सिद्धः सकलकर्मदयात्प्राप्तात्मस्वरूपः, स प्रव्यत एकः सान्तः, क्षेत्रतोऽसङ्ख्य प्रदेशावगाढः, कालतः सिद्धः सादिरपर्यवसितः, जावतोऽनन्तज्ञानादिपर्यायान्वितोऽनन्तश्चेति । इति श्रुत्वा पुनः केन मृत्युनाऽऽत्मा संसारवृद्धिं तवानिं च करोति ? इति प्रश्नं चकार । जगवानुवाच - बालमरणेन संसारवृद्धिः स्यात्, परितमरणेनैव जवसंत तिहानिः स्यात् । तत्र बालमरणं द्वादशविधं तत्करणेन चातुर्गतिकसंसार कान्तारेऽटति For Private & Personal Use Only Jain Education International 2010_0 स्तंभ. २० ॥ ४८ ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy