________________
शुग्धव्यवसायादयोऽनेक विषयाः प्ररूपिताः, तत एकत्रिंशदधिकशततमव्याख्यानात् सप्तत्रिंशदधिकशततमव्याख्यानं यावत् ( १३१-५३७) अष्टमगुणवतं व्याख्यातम् , अत्र व्रते दशमस्तम्नस्य व्याख्यान-10
यं गतम् । ततो व्याख्यानसप्तकेन ( १३०-१४४) नवमं शिदाव्रतं, ततो व्याख्यानपञ्चकेन 2 (१४५-१४ए) दशमं शिक्षाव्रतं, तत्रापि चरमव्याख्यानत्रयं (१४-१४ए)अष्टाहिकादिपर्व विषयमस्ति, ततश्चरमं व्याख्यानं ( १५० ) पौषधाख्यैकादशव्रतसत्कम् , अत्र दशमस्तम्लः समाप्तः । तत एकादश-10 स्तम्ने पञ्चदशव्याख्यानात्मके प्रथमव्याख्यानैकादशके ( १५१-१६१ ) तदेवैकादशं शिक्षाव्रतम् , ततश्च-181 रमव्याख्यानचतुष्टये ( १६५-१६५ ) चरमं घादशं शिक्षाव्रतम् । घादशस्वपि व्रतेषु चतुर्थ सुविस्तृततरं ग्राह्यतरं च । अत्रैकादशः स्तम्जः संपूर्णः । घादशस्तम्ले पञ्चदशव्याख्यानात्मके (१६६-१७०) सर्वाणि व्याख्यानानि प्रायो दादशव्रतधारिश्रावकयोग्यानि जिन्नजिन्नव्रतविषयाणीति कृत्वा रितीयखएमान्तर्गतानि गणितानि । अत्र वितीयः खमो दितीयो विजागश्च समाप्तः । | त्रयोदशस्तम्ले पञ्चदशव्याख्यानात्मके प्रश्रमं (१७१ ) व्याख्यानं मध्यमङ्गलप्रदर्शकं, ततो जिन-18 नक्ति-शत्रुञ्जययात्राफल-स्नानविधि-जिनपूजाविधि-मूर्तिपूजासिद्ध्याद्यनेकधार्मिकविषयाश्चर्चिताः । चतुर्दशस्तम्लस्य पञ्चदशसु व्याख्यानेष्वपि भिन्नभिन्नविषयाः कश्रिताः, तत्र प्रथमं तीर्थकरनामकर्मोपार्ज-12 नस्य विंशति स्थानकानि दर्शयित्वा ततो जिनकल्याणकानि समवसरणस्वरूपं देशनाऽन्त्यक्रिया कालस्वरूपं लावितीर्थकरादिशलाकापुरुषस्वरूपं नाविचतुर्थारकस्वरूपमनागतजिनवर्णनं दीपोत्सवदिन
Jain Education International 2010_05
C!!
For Private & Personal use only
www.jainelibrary.org