SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ५॥ Jain Education International 2010_05 8 | स्वरूपं चेत्यादि दर्शितम् । पञ्चदशस्तम्ने पञ्चदशव्य यानात्मके प्रथमं कार्तिकशुक्लप्रतिपद्याग्यं ज्योत्कारस्वरूपमुक्त्वा पूजाविधिः ज्ञानपञ्चमीकथा दानादिधर्मचातुर्विध्यं शुद्धाशुद्धत्रतपालनफलमन्तरङ्गशत्रुजय इत्यादि च कथयित्वा चरमे व्याख्याने कार्तिकी महिमा कथितः । पोमशस्तम्ने पञ्चदशव्याख्या |नात्मके लेश्यास्वरूप - पञ्चकारणैः कार्यसिद्धि - कर्मवलवत्ता - व्यजाववन्दन - ज्ञानयुक्त क्रियासाफल्य| नवनिदान - निह्नवादिखरूपं प्ररूपितम् । सप्तदशस्तम्ने पञ्चदशव्याख्यानात्मके क्रोधादिफलं, क्रोधादि| पिएमत्यागः, दशमायाप्रत्याख्याननेदास्तत्फलं, दश प्रत्याख्यानानि, व्रतखंकन फलं, मौनैकादशी, सम्यक्त्वे शंकात्यागो, मिथ्यात्वनेदाः, प्रनोराशातनाफलमित्यादयो निन्नभिन्नविषया उक्ताः । श्रष्टादशस्तम्ने पञ्चदशव्याख्यानात्मके ज्ञानाचा रस्याष्टावपि जेदाः दर्शनाचारस्याष्टसु नेदेषु प्रथमे त्रयो नेदा दर्शिताः । अत्र तृतीयो विभागः समाप्तः । चतुर्थ विभागस्तु अत्रैव पूर्व प्रस्तावित इति न जूयो लिख्यते । किं बहुना । ईदृशो ग्रन्थो धर्मजिज्ञासुप्रार्थ्यः कोऽपि नास्तीति एतत्पठनपाठने सजनाः सयत्नाः सन्त्विति प्रार्थना । विनाऽस्मि शुद्धिविषये कृतेऽपि प्रयले स्याच्चेत्स्खलनं मतिमान्द्यात् दृष्टिदोषात् मुद्रणादिदोषाघा तत्क्षाम्यन्तु सहृदयाः, बोधयन्तु च प्रमादस्थानानि कृपया, येन नूयस्तविषये सावधाना जवेमेति प्रार्थना । श्री जैनधर्मप्रसारकसजा. संवत् १९७९. पौष्यशुदि १५. For Private & Personal Use Only भावनगर. प्रस्तावना. ॥ ५ ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy