SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ 350 उपदेशप्रा.स्येवेति न ध्येयम् १ । अनाचारो ऽष्टाचारः तख्यानं वरदावं ध्यायतः कोकणसाधोरिव शिष्यदेवा- संज. ५३ नामनागमनामुत्पबजितुकामस्याषाढसूरेरिव वा २ । कुदर्शनं बौधादिरूपं तस्य ध्यानं सुराष्ट्राश्रावस्येवर ॥१६॥ ३। क्रोधध्यानं कूलवालकगोशालकपालकनमुचिशिवजूतिप्रकृतीनामिव ।। मानध्यानं बाहुबलिसुनू-IPI |मपरशुरामाजिनिवेशागतसङ्गमादीनामिव ५। परविप्रतारणरूपा माया तस्या ध्यानं मायाध्यानम् श्राषाढ-18/ जूतिसाधोरिव ६। खोजध्यानं सिंहकेसरिसाधोरिव रागोऽनिष्वङ्गमात्रं, सच कामरागस्नेहरागदृष्टिरागनेदानिधा, तत्र कामरागो विष्णुश्रियां विक्रमयशोराजस्येव, स्नेहरागो दामन्नकश्वशुरश्रेष्ठिन इव स्वपुत्रमरणश्रवणतो हृदयस्फोटात् , दृष्टिरागो ब्रह्मलोकादागत्य स्वदर्शनानुरागतः स्वशिष्यं प्रति 'श्रासुरे 8 रमसे' इत्यादि जणतः कपिलस्येव, तस्य ध्यानं न कार्यम् । अप्रीतिमात्रं परजोहाध्यवसायो वा घेष स्तस्य ध्यान मधुपिङ्गापेप्पलादयोरिव, हरिवंशोत्पत्तौ वीरकदेवस्येव वा ए। मोहनं मोहः तस्य ध्यान, IS मोहाविष्णुतनुं वहतो बललषस्येव १५ । वा संजाव्यमानखानस्यार्थस्या जिलाषातिरेकः तस्या ध्यान-18 मिलाध्यान, मापक्ष्यार्थिनः कोटिसुवर्णवाजेऽपि प्रवर्धमानखोजस्य कपिलस्येव ११ । मिथ्या विपर्यस्तदृष्टित्वं तथ्यानं मिथ्याध्यानं जमालिगोविंदप्रकृतीनामिव १२। मूर्वाऽत्यर्थ पूर्वप्राप्तस्य राज्यादेरजि-15 वङ्गः स्वपुत्राणां जातमात्राणां हिंसकस्य कनकध्वजस्येव १३ । शङ्कनं शङ्का संशयकरणं तस्य ध्यानं डू शङ्काध्यानम्, अव्यक्तवादिनामाषाढाचार्य शिष्याणामिव ,१५ । अन्यान्यदर्शनाग्रहः कासा तश्यानं ॥१६॥ १ क्षेत्रदावम्. Jain Education International 2010 For Private & Personal use only SE www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy