SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ 349 रयात् शीघं रुधबाह्यमनोवृत्तेः रुघा वाह्या मनोवृत्तिर्मनोव्यापारो येन तस्य । पुनः प्रसन्नस्य मनःकालुष्य-18 रहितस्य । पुनः अप्रमत्तस्य श्रज्ञानाद्यष्टप्रमादरहितस्य । पुनः चिदानन्दसुधाविहः ज्ञानानन्दास्वादकस्य । एतादृशस्य ध्यानिनः तुलना केन क्रियते न केनापीत्यर्थः।। IPI इत्याद्यनेकविधं ध्यानशास्त्रमुखञ्चय मयाऽयोग्यं कृतं, तन्नाईम्" । ततो निश्चलमनसा ध्यानं करोति देवाद्युपसर्गेष्वपि पूर्ववन्न चापट्यं तनोति स्म, मेरुरिव निश्चलं ध्यायन् स्वर्गमखंचकारेति । ततो यतिं तं प्रणिपत्य सत्य-नक्त्या निजं धाम जगाम देवी । ध्यानात्प्रमुक्तो मुनिरक्षतुल्यः, कष्टेऽपि सख्यानमतो न हेयम् ॥ १ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोविंशे स्तम्ने चतुस्त्रिंशदधिकत्रिशततमं व्याख्यानम् ३३४ ॥ ॥ पञ्चत्रिंशदधिकत्रिशततमं व्याख्यानम् ३३५ ॥ श्रथ दुनिस्थानान्याहत्रिषष्टिानस्थानानि, उत्पन्नान्यातरौषतः । तत्स्वरूपं लिखामि दि-तीयप्रकीर्णसूत्रतः ॥१॥ स्पष्टः । उरपच्चरकाणपयन्नासूत्रपाठस्तु 'अन्नाणकाणे' इत्यादिज्ञेयः । तथाहि-अज्ञानध्यानम्अज्ञानमेव श्रेयो व्याख्यानकरणाद्यायासानावात् एवं मनसि चिन्तनं, पञ्चमीदृष्टान्तोक्तवसुदेवाचार्य COSACCOGLIOSO Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy