________________
351
REASOSARAMANG
काङ्क्षाध्यानम् ‘कपिला इत्थं पि हयं पि' इतिवदतो मरिचेरिव १५ । गृधिः आहारादिष्वत्यन्तमा-2 काटा तस्या ध्यानं गृधिध्यानं मथुरामङ्गुसूरेरिव कएमरिकराजस्य मुक्तव्रतस्येव वा १६ । आशा परस-15 कवस्तुप्राप्त्यजिलापरूपा तस्या ध्यानमाशाध्यानं निघृणब्राह्मणपाथेयं प्रति निःपाथेयस्य मूलदेवस्येव । १७ । तृषा परीषहोदयजन्यः पीमाविशेषः तया यद् ध्यानं तृषाध्यानं तृषार्तस्य मार्गे गलतो जनकसाधु-IA सहितस्य कुलकस्येव १७ । लुधया यख्यानं कुधाध्यानं राजगृहोद्यानागतलोकान् प्रति हनना यो-18 स्थितस्य मकस्येव १ए । अटपकालगम्योऽध्वा पन्थाः तस्य ध्यानं पअिध्यानं पोतनपुरमार्ग गवेषयतो वटकलचीरिण इव २० । विषममार्गः महान् पन्थाः तस्य ध्यानं विषममार्गध्यानं सनत्कुमारं गवेषयतो
महेन्द्रसिंहस्येव, ब्रह्मदत्तगवेषकस्य वा वरधनस्येव २१ । निजापरतन्त्रस्य ध्यानं निजध्यानं स्त्यानद्दि-18 सानिया महिषमांसजनक १ हस्तिदन्तोत्पाटक २ मोदकाभिलाषुक ३ साधूनामिव २५। निदानं स्वर्ग-1
मादिशक्षिप्रार्थनं भवान्तर विषयं नवप्रकारं तस्य ध्यानं निदानध्यानं नन्दिपेणसंजूतिजौपद्यादीना-1 मिव २३ । स्नेहो मोहोदयजः प्रीतिविशेषः पुत्रादिष्वत्यन्तानुरागः मरुदेवीसुनन्दाऽर्हन्नकमात्रादीनासानिव २४ । कामो विषयानिलाषस्तस्य ध्यानं कामध्यानं हासाप्रहासाप्रटोजितस्य कुमारनन्दिस्वर्ण
कारस्येव रावणस्येव वा २५ । अपमानतः परगुणप्रशंसायामी(ई)ऱ्यांतो वा चित्तस्य कलुषनावः || | कालुष्यं मलीनता तस्य ध्यानं कालुष्यध्यानं बाहुसुबाहुप्रशंसामसहमानयोः पीठमहापीउयोरिव सिंहगुहा-18 वासिसाधोरिव वा २६ । कलहो वाचिका राटिः तस्य ध्यान रुक्मिणीसत्यनामयोः व्यतिकरे कम
Jain Education international 2010 IN
For Private & Personal Use Only
www.jainelibrary.org