________________
352 उपदेशपाखामेलाज्ञाते नारदस्येव १७। युधं वैरिप्राणव्यपरोपणोऽध्यवसायस्तस्य ध्यानं बन्धुहलविहलविनाशे तंत्र. १३
दाचेटकेन सह कोणिकस्येव २७ । निर्गतं युधं प्राणप्रहाणरूपमधमं यस्मात्तत् नियुछ यष्टिमुष्ट्यादिजिरेवी ॥१६१॥ जयकारकं तस्य ध्यानं नियुधध्यानं बाहुबखिजरतयोरिव २५ । सङ्गः परित्यक्तेष्वपि पुनः संयोगाजिसाषः ||
| तस्य ध्यानं सङ्गध्यानं राजीमत्यां रथनेमेरिव नागिखायां जवदेवस्येव वा ३० । सङ्ग्रहोऽत्यन्तमतृप्त्या । त धनोपार्जनं तस्य ध्यानं सङ्ग्रहध्यानं मम्मणस्येव ३१ । व्यवहारः स्वकार्यनिर्णयार्थ राजकुखादौ न्याय-3
कारणं तस्य ध्यानं व्यवहारध्यानं स्वपुत्रनिर्णयार्थ घयोः सपल्योरिव ३ । क्रयणं क्रयो सानार्थमल्प-8 18मूटयेन बहुमूट्यवस्तुग्रहणं, विक्रयणं विक्रयो बहुना सूटयेनापमूटयवस्तुदानं, क्रयश्च विक्रयश्च क्रयका विक्रयौ तयोर्ध्यानं क्रयविक्रयध्यानं कर्पासविकायकवणिज श्व ३३ । अनर्थदएको निःप्रयोजनं हिंसा-5 दिकरणं तस्य ध्यानमनर्थदएमध्यानं उर्दान्तमत्ततया वैपायनं स्खलीकुर्वतां शाम्बादीनामिव ३४॥ श्राजोगो ज्ञानपूर्वको व्यापारस्तस्य ध्यानमानोगध्यानं विप्रनेत्राभिप्रायेण फलान्यपि मर्दयतो ब्रह्मदत्तस्येव ३५ अनाजोगोऽत्यन्तविस्मृतिस्तस्य ध्यानमनानोगध्यानं विस्मृतचारित्रस्य प्रसन्नचन्धस्येव ३६ । अणं ज्ञणं तेनाविलस्तस्य ध्यानं ज्ञणध्यानं तैलकर्षवख्यायतिजगिन्या इव ३७ । वैरं मातापित्रा| दिवधोत्यं राज्यापहारादिनवं वा तस्य ध्यानं वैरध्यानं परशुरामसुजूमादीनामिव सुदर्शनं प्रति ॥१६॥ अजयादेव्या व्यन्तरीजूताया इव ३० । वितर्क ऊहः कथं राज्यादि ग्रहीष्ये इति चिन्ता तस्य 8 ध्यानं वितर्कध्यानं नन्दराज्यं जिघृक्षोश्चाणाक्यस्येव ३ए । हिंसा महिषादिजीवमारणं तस्य ध्यान ही
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org