SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_0 353 हिंसाध्यानं कूपक्षितकालशौकरिकस्येव ४० । हासो हास्यं तस्य ध्यानं दासध्यानं वरुरुषाचार्य शिष्यस्येव मित्रसहितस्य ४१ । प्रहास उपहासो निन्दास्तुतिरूपस्तस्य ध्यानं प्रहासध्यानं 'वंदामि ते नेमि - त्तियखवगा' इति वार्तिकमुनिं प्रति वदतश्चरमप्रद्योतस्येव ४२ । प्रकृष्टो द्वेषः प्रवेषस्तस्य ध्यानं प्रद्वेषध्यानं मरुभूतिं प्रति कमठस्येव श्रीवीरं प्रति कर्णयोः काष्ठशलाकाघयं पितो गोपालस्येव वा ४३ । परुषमतिनिष्ठुरं कर्म तस्य ध्यानं परुषध्यानं ब्रह्मदत्तं प्रति चुलन्या इव युगबाहुं प्रति मणिरथस्येव वा ४४ । जयं मोहान्तर्गता नोकषायरूपा प्रकृतिः कृतगजसुकुमालोपसर्गस्य सोमिलश्वशुरस्येव ४९ । रूप्यते निरीक्ष्यत श्रादर्शादाविति रूपं तस्य ध्यानं रूपध्यानं, तच्च दिधा स्वरूपध्यानं पररूपध्यानं च तत्र मदीयं रूपं शोजनमिति स्वरूपध्यानं सनत्कुमारस्येव, पररूपध्यानं तु श्रेणिक चित्रलिखितफलकं वीक्षमाणयोः सुज्येष्ठाचेलणयोरिव ४६ । श्रात्मप्रशंसाध्यानं शकटालमन्त्रितो निजकृतकाव्यप्रशंसामभिलषतो वररुचेरिव स्वविज्ञानं कोशाया दर्शयतो रथकारस्येव वा ४७ । पर निन्दाध्यानं कूरकरुकं प्रति चतुर्णा क्षपकाणामिव ४८ । परस्य गर्दा परसमक्षं दोषोद्घट्टनं तस्या ध्यानं परगर्दाध्यानं सङ्घसमक्षं कुर्बलिकापुष्पमित्रं गईमाणस्य गोष्ठामा हिलस्येव ४० । परिग्रहो धनधान्यादिरूपस्तस्य ध्यानं गतविजवस्य विजवार्थे वा चारुदत्तस्येव मुनिपतिमुनिरोधककुंचिकस्येव वा ए० । परस्यासद्भूतदोषाविष्करणं परपरिवादस्तस्य ध्यानं परपरिवादध्यानं सुनषां प्रति श्वश्रूननान्दृणामिव ५१ । परस्थानपराधिनोऽपि श्रात्म कृतदोषचटापनं परदूषणं तस्य ध्यानं परदूषणध्यानं कवृषनं प्रति मत्पति - For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy