SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010 147 मचलत् । अग्रे गोविन्द विप्रस्य गृहे सा विक्रीता । स गोविन्दोऽपि निःस्त्रोऽभूत् । एकदा गोरसविक्रयार्थ तत्र गृह श्राजीरी समागात् । तण्डुलदानं गोरसमूल्यं कृतं । विप्रपढ्या तण्डुलग्रहणाय सुखश्रीगृहमध्ये प्रेषिता । साऽपीतस्ततो विलोक्य पुनः समेत्य प्राह - " मया तकुला न दृष्टाः ।" तदा विप्रजार्या स्वयं तत्र गता । गृहको ज्येष्ठपुत्रो वैश्यया सह जोगतत्परो दृष्टः । पुत्रेण तिरस्कृता सा मूमवाप । गोविन्दोऽपि शीतलोपचारेण तां सतां चकार । ततो जातिस्मृत्या विज्ञाय प्राग्जवस्वरूपं प्राह । तदाकर्ण्य सजायें विप्रो दीक्षां जग्राह । अथेन्द्रभूतिना प्रणम्य पृष्टः श्रीवीरः प्रोवाच - लक्ष्नवान्तरेऽनया दम्जः कृतः, तथाहि 1 चितिप्रतिष्ठेशराजस्य रूपीनाम्नी सुताऽभूत् । तस्याः पाणिग्रहणोत्सवानन्तरं स्वामी निमीलनं प्राप, देवाद्वैधव्यं जातं, सा शीलरक्षणार्थं काष्ठक्षणोत्सुका पितरं पत्र । पिता स्माह - " किं काष्ठमणेन १ पतङ्गवन्निष्फलं स्यात्, तस्मा जिनधर्म शीलधर्म चाङ्गीकुरु" । तया जावेन स्वीकृतं । अन्यदाऽपुत्रे नृपे | मृतेऽमात्यादिनिः सैव राज्ये स्थापिता । रूपीनृप इति नाम दत्तं । श्रन्यदा प्राप्तयौवनस्य रूपी राजस्थावयवेष्वनङ्गो दीप्तः । तदा संसदि स्थितं शीलसन्नाहामात्यं रागदृष्ट्या सा व्यलोक्यत् । सोऽपि ततचि - ताध्यवसायं विज्ञाय शीलनङ्गजीरुः प्रवृन्नं नगरान्निर्गत्य विचार सारनृपस्य सेवामकरोत् । एकदा राज्ञा स सचिवः पृष्टः - "त्वं स्वजातिकुल नगरप्राक्सेवितनृपादिनाम कथय " । स स्माह - " मत्सेवित नृपस्येयं मुधा, परमस्य जोजनेऽकृतेऽनिधानकथनं नाई, तद्दिनेऽशनं नाप्यते” । विस्मयमना जूपः सपदि जोज For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy