SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. स्तंन.१० ॥२०॥ 146 प्रपाट्य पञ्चदशदिनसंलेखनायामपि तत्पापस्थानमनालोच्याप्रतिक्रम्यासुरकुमारदेवत्वमखनत । सार्धध्य|पयोपमायु क्त्वा महाविदेहे सेत्स्यतीति ॥ श्रीवेदशास्त्रादिबहुश्रुतोदितं, चैतत्तपोऽनेकविचारगर्जितम् । स्वीकृत्य तूर्णं न पुनः श्रुतोकितं, वक्तव्यमरूपं सुकृतं शुजार्थिनिः॥ ॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ विंश स्तम्ले नवत्युत्तरदिशततमं २५० व्याख्यानम् ॥ SAUGACANNOUNCCOLLE+ एकनवत्युत्तरहिशततमं श्ए१ व्याख्यानम् ॥ अथ धर्मकार्ये दम्जो हेय इत्याहदम्जतो नन्वयत्नाच्च तपोऽनुष्ठानमादृतम् । तत्सर्व निष्फलं ज्ञेयमूषरक्षेत्रवर्षणम् ॥ १॥ स्पष्टः । अत्रार्थे संबन्धश्चायं-अवन्त्यां शम्बूकखेटके सुऊशिवहिजो निःस्वो निघृणो वसति स्म । तस्य प्रिया यज्ञयशा गर्जिणी प्रसवकाले पुत्रीं प्रसूय मृता वेदनानिः । सुतायाः सुऊश्रीनाम दत्तं ।।। प्राग्नवे सुझाश्रीजीवः कस्यचिन्नृपस्य कान्ताऽजून, तया सपत्नीपुत्रोपरि मारणं चिन्तितं, तेनास्या जननी मृता । क्रमेण साऽष्टवर्षीया जाता । तदा घादशवर्षीय मुभिदं प्रवृत्तं । विप्रः पुत्री लास्वा प्राणयात्रार्थ Jain Education International 2010-11 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy