SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_08 145 श्रथ निदानं विधाय तदनु शीघ्रमालोच्यं, अन्यथा औौपदीजीवसुकुमालिकया पञ्चनरसेव्यमानामेकां स्त्रियं वीक्ष्य निदानं कृतं तन्नासोचितं, तेनानेकव्यथां प्रापेति । तथाऽष्टमासान् यावत्सगर्जस्त्रिया दीयमानं जतं गृह्यते, नवमे मासे साधोगृह्णत याचाम्लं । एकाशनादिनङ्गे तदेव तपो देयं, या तत्तपो स्वाध्यायो देय इति । थालोचनावर्णनं गुरुणोदितं तछ्रुत्वाऽपि यः क्लीवत्वं तनोति स हीनगतिं गछति । तथाहिराजगृहे श्रीवीरं प्रणम्य श्रेणिकादिपर्षत् स्थिताऽस्ति । तदा चमरेन्द्राग्रमहिषी कालीदेवी सर्व श्रीवीरं नत्वा सूर्याजदेववन्नृत्यं वितत्य स्वनुवने गता । ततस्तत्प्राग्नवस्वरूपं गणनृता पृष्टः श्रीवीरः | स्माह - श्रामलकापावा सिकालगृहस्थपुत्री कालीनामा कुमारिकाऽस्ति । तया पितरावापृष्ठ्य वैराग्येण श्री पार्श्वनाथपार्श्वे दीक्षा गृहीता । प्रजुषा साध्वी पुष्पचूलायै शिष्यां कृत्वा दत्ता । सामायिकादीन्येकादशाङ्गान्यधीत्य तत्पार्श्वे संयमतपोनिरात्मानं जावयति । श्रन्यदा मलपरी षहसहने क्षमा हस्तौ पादौ | मुखं शिरः स्तनान्तरं कक्षान्तरं गुह्यान्तरं जलेन प्रक्षालयति, यत्र स्वाध्यायं करोति तत्र प्राग् जलेन नूशुद्धिं करोति । तद्वीदय महत्तरयेति शिक्षा कृता - " न घटते निर्ग्रन्थ निर्ग्रन्थीनां देहादिधापनं, | अतोऽत्र स्थाने प्रायश्चित्तं स्वीकुरु" । सा मौनं विधायेति दध्यौ - " पराधीनवृत्त्याऽत्र वास्तव्यं मम न योग्यं" । ततो निन्नोपाश्रये निरङ्कुशा स्वछन्दवृत्त्या जलेनाङ्गशुद्धिं तनोति । इत्थं बहुवर्षाणि यावत्संयमं For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy