________________
उपदेशप्रा.
144 एकाशनं, उत्कृष्टस्पर्श प्राचाम्वं, सर्वस्पर्शे दशोपवासाः। तथा सावधाचार्यवदा(चार्येणा)ोवस्त्रसंघढे जाते || स्तंज.. तत्पापं नालोचितं, ततोऽनन्तःखं लब्धं, अतो ऊटित्यालोच्यं, येन स्वष्टपतपोजिस्तत्कर्मनिवृत्तिवेदिति ।
दशमघ्रतजङ्गेऽतिचारे चाचाम्लं । काकजङ्गनृपवदवश्यमस्य प्रायश्चित्तं प्रपद्यमिति । है। अथैकादशे व्रते नियमे सत्यकृते नङ्गे चोपवासः । तदतिचारेष्वाचाम्लं । तथाऽऽवश्यिकी नैषेधिकी ||
या न करोति, उच्चारप्रश्रवणादिजूमि न प्रमार्जयति, अप्रमृज्य किमपि वस्तु गृह्णाति, कपाटमविधिना द स्थगयति उद्घाटयति च, कायमप्रमृज्य कण्डूयति, नित्तिमप्रमृज्यावष्टम्नं करोति, गमनागमनं नालो
चयति, वसतेरप्रमार्जने स्वाध्यायाकरणे कम्बलमात्रप्रावरणे जलज्वलनविद्युत्पृथ्व्यादिसंघट्टे नीविः । पुञ्ज-18 कस्यानुधरणे उपविश्य प्रतिक्रमणे पूर्वार्ध, उत्कृष्टत एकाशनं । पौषधमध्ये वमने निष्कारणदिवास्वापे | नोजनानन्तरं वन्दनकादाने प्रत्येकमाचाम्वं । मुखवस्त्रिकासंघट्टे नीविः, तन्निर्गमने उपवासः । रजोहर-|
संघट्ट आचाम्लं, तन्निर्गमेऽष्टमं । इत्यादिपोषधालोचनां श्रुत्वा ग्रीष्मे तृषाविपीडितोऽपि न तत्समीहां | तनोति । कदाचित्समीहोत्पद्यते तूर्ण यदि नालोचयति तदा नन्दमणिकारश्रामवदुःखं प्रामोतीति । |
अथातिथिसंविनागनियमे सत्यकरणे नङ्गे चोपवासः । तदतिचार आचाम्लं । तथा साधुन्योऽशु-| शाहारं दत्त्वा नागश्रियादिवद्ये नालोचयन्ति तेषां जवपरंपरा जवेत् । अथ कदाचिदनाशनादौ दत्ते | शीघ्रं प्रायश्चित्तं ग्राह्यं । तपस्विसाधवे देवव्यतण्डुलनिष्पन्नदैरेयीदायकमहेन्यश्रावदिति ।
अथ प्रसङ्गादन्यदपि प्रायश्चित्तं लिख्यते-आत्मघातचिन्तन उपवासः । निदानकरण उपवासः।
॥
७
॥
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org