SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010) 143 पञ्च नश्यन्ति पद्माहि, कुधार्तस्य न संशयः । तेजो ला मतिर्ज्ञानं, मदनश्चापि पञ्चमः ॥ १ ॥” सूरिः प्राह - "मया बुजुया जस्पितं, मिथ्यादुष्कृतं मेऽस्तु " इति निर्दम्नं सर्वसमक्षं स्वपापमीलोच्य सूरिर्हृदयं दृढं कृत्वा पौरुपी प्रत्याख्यानं यावत् स्थितः । ततो बुभुजे इति । अथ तृतीयगुणतालोचना किञ्चिच्यते श्रष्टमव्रते वैरिघातो नृपत्वजवनं पुरघातोऽग्निदीपनं विद्याधरो जवामीत्याद्यपध्यानं । वृषतान् दमय, क्षेत्रं कृप, हयान्ममय, शकटं वाहय, इति पापोपदेशे जघन्यत उपवासः, दर्पतो दशोपवासाः । ढण्ढर्षिजीवः पुरोहितनवे एकं चासमधिकं क्षेत्रे खेटयन् ( कर्पयन् ) पञ्चदशशतजीवानां नक्तान्तरायकृतातः । तत्पापालोचनां विना षण्मास्यामतिक्रान्तायामशनं निर्दोषं प्रापेति । हलयन्त्रो दूखल मुशल घर दृतियन्त्रादिहिंस्रवस्तुप्रदाने, जिनजवने विलासादिकरणे जघन्यत उपवासः, दर्पतो दशोपवासाः । कार्मणवशीकरणे दशोपवासाः । सरोवर तटाकशोषण दवदाने दशोपवासाः, काचदष्टोत्तरशतमुपवासा ऋप्युक्ताः इति । शिक्षा नियमे सत्यकरणे उपवासः, ग्रन्थिसहितसामायिकनङ्गे नीविः । पर्वतिथौ आरम्भयतनाऽकरणे पूर्वार्ध । सामायिके वादरजलपृथ्वी तेजःस्पर्शने चाम्लं । सामायिक श्रवखसंघट्टे | पूर्वार्ध । हरितादिवीजप्रमर्दन चाम्लं । पुंसः स्त्रीसंघट्टे स्त्रियाश्च पुंसंघट्टे आचाम् । सान्तरसंघ नीविः । वसनादिसंघट्टे पूर्वार्धं । शयने राजकथादौ च पूर्वार्ध | साधोः स्त्रीस्पर्शे पूर्वार्ध, मध्यमस्पर्श १ क्लीबान् कुरु. For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy