SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ उपशप्रा. ॥एए॥ - 148 नमानाय्य करगृहीतकवसस्तं प्रत्याह-“हे मन्त्रिन् ! त्वं नृपानिधानं कथय । यदा मन्त्रिणा रूपीराजतंत्र. ५० द| इति नाम प्रोक्तं तत्समय एव परचक्रेण रुछ निजपुरं शुश्राव । तदा शीघ्रं कवलं त्यक्त्वा युधाय सजो 8 जातः, परस्परं महासङ्ग्रामोऽजूत् । तदाहवनिवारणार्थ शीलसन्नाहस्तत्रागात् । तं हन्तुं परचक्रजटाई अनिमुखमागबन्तः शासनदेव्या स्तम्जिताः । ब्योम्नि वाग्जाता-"नमोऽस्तु शीलसन्नाहाय ब्रह्मचर्यरकाय” इत्युक्त्वा देवी कुसुमवृष्टिमकरोत् । इति शीलस्तवनं श्रुत्वा लब्धजातिस्मृतिर्मन्त्री तृतीयज्ञानं | 3 प्राप्य पञ्चमुष्टिलोचं चकार । तघाक्यैः प्रबुघौ तौ युद्धान्निवृत्तौ । प्राग्नवे शीलसन्नाहसाधुना सावद्यं ४ वाक्यं सहसा प्रोत, सत्प्रायश्चित्तपदे मौनव्रतं प्रपात्याद्यकरपे स सुरो जातः। ततश्चयुत्वा शीलसन्नाहः | स्वयंबुधोऽत्रालवत् । स साधुर्विहरन् स्वपुरोद्याने समागात् । सामन्तादिपरिवृतो रूपीनृपो देशनां | निशम्य संयम जग्राह । स मुनिः क्रमेण सम्मेतशैलं प्राप । तत्र जिनान्नत्वा एकशिलापट्टे संस्थाय संखेखनोत्सुकोऽजूत । तदा रूपीश्रमणी पाह-"मम संलेखनां प्रय" । गुरुः स्माह-"जवसंवन्धिपापाम्यालोच्य निःशस्यनावेन यथेप्सितं साधय, सशस्येन बहुलवन्रमणं नवेत् । यथा कस्यचिन्नृपस्याश्वो गुप्तकीलकशकलेन पादे विधः कृशाङ्गोऽजूत । राज्ञा कारिता अनेक उपचारा निष्फलत्वमगुः । एकेन | दशपुंसा वाज्यङ्गं सूक्ष्ापडून विलिप्तं । शयप्रदेशमुन्नतजूतं वीदय नखहरणीतस्तनयं निष्कासितं । अश्वः स्वस्थो जातः । अन्यच्चैकस्तापसोऽज्ञातफलाहारेण सामयत्वं गतः । वैद्येन पृष्टस्तथ्यमाह । ततो वमनविरेचादिना सकीकृतः। तदाकपर्य श्रमणी सा दृष्टिविकारमेकं मुक्त्वाऽन्यत्सर्वमालोचितवती । 6456234567 ___JainEducation international 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy