SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 1+3 गुरु प्राह-"पूर्व सन्नामध्ये त्वया मयि सरागदृष्ट्या निरीक्षितं तदालोचय" । सा पाह,-"मया स्वजावेन निर्दम्नतश्च विलोकित" । ततः सूरिः पुनर्सदमणाराजसुतावृत्तं वनाण-"उत्सर्पिणयां क्षितिप्रतिष्ठे जम्बूदामिमनृपस्य लक्ष्मणा पुत्री यौवनं गता स्वयंवरमएमपे स्वीकृतवरः पाणिग्रहणावसरे चवरिकायां दीर्घनित्रामवाप । सा मुःखार्ता विलपन्ती पित्रा शिक्षिता-"नोस्तनुजे कर्मणां विचित्रा गतिः, अतः | किं पुःखेन ? त्वं यावक्रीवं शीलं पालय" । एकदा तत्र जिनः समवसृतः । देशनोत्पन्नवैराग्यो नृपः सुतया सह दीदां जग्राह । लक्ष्मणा प्रवर्तिनीसमीपे चरणं पालयति स्म । एकदा महत्तरावाक्येन वस[दातिशुजिविलोकनाय गता, तदा चटकयुग्मं चुम्बनादिपूर्व रतिक्रीमां कुर्वषीदय दध्यौ-"पतिवियोग-131 वती मां धिक् । अहो ! एते पतत्रिणोऽपि वाः , ये सदा सहैव क्रीमन्ति । हा श्रीजिनैः कथमेतग्निपिछ ? अवेदिनः श्रीजिना न वेदोदयविपाक जानन्ति” । एतमुक्त्या श्रीजिनेषु अज्ञानदूषणमाविष्कृतं ।। दम्पतिजं सौख्यं स्तुत्वा पुनः स्वश्रामण्यं विचार्य स्वं निनिन्द-"हा हा मया मुधा व्रतं खएिमतं। अस्य प्रायश्चित्तं गुर्वन्तिके गृह्णामि" । पुनर्मनसि दध्यौ-"अहं बालशीला राजसुता कथं लोकसमदं | 18ष्कृतं गर्हणीयं निन्दामि ? मदीयप्रसिधिहानिः स्यात् , तस्मात् परसाक्षिणा किं स्यात् ? आत्मसादयेव प्रमाणं" इति विचार्य स्वयं तत्प्रायश्चित्तपदे षष्ठाष्ठमदशमाचाम्लनीव्यादितपांसि चतुर्दशवर्षपर्यन्तमकरोत्, पोमशवर्षपर्यन्तमासदपणानि च । विंशतिवर्षपर्यन्तमाचाम्लानि चकार । अन्यदा दध्यौ-"एत-18 तपःफलं साक्षात् किमपि न दृष्टं" इत्याद्यार्तध्यानेन सा मृता वेश्यागृहे सुरूपवती दासी जाता। सर्वेऽपि Jain Education International 2010_051 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy