SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ 150 उपदेशप्रा. कामिनस्तामेव कामयन्ते, वेश्यात्मजां दृष्ट्वाऽपि नेदन्ते स्मति स्वरूपं वीक्ष्याका रुष्टा दध्यो-"अस्याः । कर्णघाणाधरजेदनं युक्तं । ततो रात्री कश्चित्र्यन्तरदेवः गुप्तां दासी प्रति अक्काविचिन्तितस्वप्नं ददौ। प्रत्यूपे । ॥६॥ जययुक्ता सा नष्टा । परमासान यावद्भमन्नी केनचिदित्यपुत्रेण स्वगृहे स्थापिता। एकदा श्रेष्ठिनार्या ईा-13 तुरा क्रोधेन सनिघायास्तदास्या मदनमन्दिरे गुह्येऽयस्कुशां संचारयामास । तेन सा मृता। तस्याः शरीरश कलानि विहगादीनामनोजयत् । श्रेष्ठी तद्व्यतिकरं विज्ञाय संविग्नः संयम जग्राह । ततः सा दासी बहुलवेषु । हातान्त्वा नरदेवस्य स्त्रीरत्नत्वं प्राप्ता । ततः पष्ठश्वन्त्रत्वं, ततः श्वानत्वं वडगर्नेषु मरणं, निःस्वविप्रत्वं, व्यन्तरत्वं, विजत्वं, नरकत्वं, सप्तनवान् यावन्महिपत्वं, ततो मानुष्यं, शफरीत्वं, अनार्ये स्त्रीत्वं, ततस्तमःप्रजायां, कुष्ठिनरत्वं, पशुत्वं, सर्पत्वं, धूमप्रनायां, इत्यादिचतुर्गतिषु चान्त्या लक्ष्मणाजीवः पद्मनानजिनवारके कस्मिंश्चिद्रामे कुजा कुरूपा सुता नविष्यति । अविनीतत्वे पितृन्यां गृहतो दूरीकृताऽरपये नमन्ती पुण्योदये श्रीपद्मनानजिनदर्शनं प्राप्स्यति । तत्र स्वं कर्मविपाकं प्रक्ष्यति । श्रीजिनः सर्वस्वरूपं । प्रकाशयिष्यति । तदाकर्ण्य वैराग्याश्चिता व्रतं ग्रहीष्यति । पूर्वकुष्कृतान्यालोच्य प्रतिक्रम्य समाधिना-13 अन्तिमज्ञानं प्राप्य सेत्स्यति"। इति शीलसन्नाहोक्तं वृत्तं श्रुत्वा रूपीश्रमण्युवाच-“हे पूज्य ! मयिक किञ्चित्यं नास्ति' । इति मायाशयेन स्त्रीत्वमुपार्जितं । अथ सूरिस्तामयोग्यां मत्वा स्वयं माससंलेखनामकरोत् । केवलं प्राप्य सूरिः शिवमवाप । ततो रूपीश्रमणी विद्युत्कुमारदेवीत्वं खम्वा च्युत्वा विज-13 तनया श्यामाङ्गी विषयविह्वला जाता । ततो नरके तिर्यग्गतौ चेत्यं त्रिकोनखजवान् यावत्परिजम्य ॥६ ॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy