SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 15) नरजवे गृहीतप्रव्रज्या श्रीमुनीश्वरगुणानवाप । ततः प्राग्मायात इन्छस्याग्रमहिषीवं प्राप । ततश्च्युत्वा गोविन्दविप्रस्य नार्याऽभवत् । अस्मिन् नवे प्राप्तवता शिवं प्रापेति रूपीश्रमणीसंबन्धः। 41 अथ तदा सुजाश्रियं विप्रात्मजामाजीरी गोकुली तां प्रलोन्य स्वगृहे निनाय । तत्र गोरसाशनैश्चेतो-14 हरालाऽजवत् । तत्पिता सुकशिवस्तु नरपशुविक्रयेण पञ्च रत्नान्युपायं तत्राजीरीगृहे वासार्थमागात ।।। तद्रूपमोहितो बहुप्रग्यव्ययेन तां पर्यणयत् । एकदा सुजश्रीर्मुनियुगलं वीदय साश्रुनेत्राऽजूत् । पतिना3 कारणं पृष्टा साऽऽह-"मम स्वामिनी गोविन्दस्य पत्नी एतादृशो बहून् प्रतिलान्य पञ्चाङ्गनमस्कार , करोति स्म, तत्संस्मृत्य शोचामि" । तग्निशम्य निजात्मजां निश्चित्य साऽपि निजजनकमवबुध्य तौ8 लजितौ काटनक्षणोत्सुकौ जातौ । दाहायोग्यत्वेन तयोर्वैश्वानरोऽपि विध्यातः । ततो जनैर्नित्सितौ तितौ । क्रमान्मुनि वीक्ष्य सुशिवो व्रतं जग्राह । सगर्जायाः सुऊश्रिया दीक्षां न ददौ । अथ सा गर्न मुखेनैवं दध्यो-"अमुं गर्ने विविधभारादिना पातयिष्यामि" इतिरोऽध्यानेन प्रसूतिवेदनानिः सा मृत्वा षष्ठनरकेऽगमत् । तन्नवप्रसूतः सुतः श्वानेन मुखमध्ये लात्वा कुलालचक्रोपरि मुक्तः । कुखालेन स पुत्रपदे स्थापितः। एकदा स सुसहमुनिदेशनया प्रबुद्धः प्रबजितः । जपतपोव्रतादिक्रियासु शिथिसाचारो जातः । गुरुणा शिक्षितोऽपि अयत्नं न तत्याज । ततः प्रथमकरूपे सामानिकसुरो जातः । ततश्चयुत्वा जरतक्षेत्रे वासुदेवो नविता । ततोऽन्तिमश्वन्ने, ततो इस्ती, ततोऽनन्तकाये,, इत्यादिबहुकालं चान्त्वा १०१५ सेत्स्यतीति निशीथसूत्रचूर्णिगतं सुसढज्ञातं ॥ For Private Personal Use Only ____Jain Education international 2010 www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy