SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥६१॥ 152 आलोचनाऽऽदानकाले कौटिट्यं त्याज्यमन्वहम् । ग्राह्या देयाऽऽगमार्थस्तित्स्पृहाऽपि शुजावहा ॥१॥ ॥श्त्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ विंशस्तम्न एकनवत्युत्तरविशततम २५१ व्याख्यानम् ॥ sooooहिनवत्युत्तर द्विशततमं श्एर व्याख्यानम् ॥ अथाष्टमविनयतपोवर्णनमाहचतुर्धा विनयः प्रोक्तः सम्यग्ज्ञानादिजेदतः । धर्मकायें नरः सोऽहो विनयातपोऽन्वितः ॥१॥ 15 | स्पष्टः । नवरं ज्ञानादिजेदाच्चतुर्विधो विनयः। तत्र सबहुमानज्ञानग्रहणसंस्मरणादिनिविनयः, आहा-18 दारनीहारादिषु मौनकरणं चेति । सामायिकादिके सकलेऽपि प्रवचने श्रीमदाप्तप्रणीतस्वरूप विसंवादा-1 जावाद्यथार्थवस्तुतत्त्वं प्रति निःशङ्कितत्वादिना दर्शनविनयः २ । चारित्रस्य श्रधानं सम्यगाराधकेन्यः18 पुरस्तशुणस्तवनं तत्स्वरूपदर्शनं इत्यादिश्चारित्रविनयः ३ । प्रत्यक्ष्वी हितेषु सूर्यादिष्वन्युत्थानानिमुखगमनकरसंपुटयोजनादिः, परोदेष्वपि विनियोगैरञ्जलिक्रियागुणकीर्तनानुस्मरणादिश्वोपचारविनयः ।। अत्रार्थे पञ्चाख्यनरसंबन्धः, तथाहिकस्मिंश्चित्पुरे पञ्चशती जारवाहका वसन्ति । तेष्वेको मुख्यः पञ्चकलसीनारवाहक इति तशुणं %**SEGOROSASSASSAUSIS ॥६ ॥ ___JainEducation international 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy