________________
उपदेशप्रा.
॥६१॥
152 आलोचनाऽऽदानकाले कौटिट्यं त्याज्यमन्वहम् ।
ग्राह्या देयाऽऽगमार्थस्तित्स्पृहाऽपि शुजावहा ॥१॥ ॥श्त्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ विंशस्तम्न एकनवत्युत्तरविशततम २५१ व्याख्यानम् ॥
sooooहिनवत्युत्तर द्विशततमं श्एर व्याख्यानम् ॥
अथाष्टमविनयतपोवर्णनमाहचतुर्धा विनयः प्रोक्तः सम्यग्ज्ञानादिजेदतः । धर्मकायें नरः सोऽहो विनयातपोऽन्वितः ॥१॥ 15 | स्पष्टः । नवरं ज्ञानादिजेदाच्चतुर्विधो विनयः। तत्र सबहुमानज्ञानग्रहणसंस्मरणादिनिविनयः, आहा-18 दारनीहारादिषु मौनकरणं चेति । सामायिकादिके सकलेऽपि प्रवचने श्रीमदाप्तप्रणीतस्वरूप विसंवादा-1
जावाद्यथार्थवस्तुतत्त्वं प्रति निःशङ्कितत्वादिना दर्शनविनयः २ । चारित्रस्य श्रधानं सम्यगाराधकेन्यः18 पुरस्तशुणस्तवनं तत्स्वरूपदर्शनं इत्यादिश्चारित्रविनयः ३ । प्रत्यक्ष्वी हितेषु सूर्यादिष्वन्युत्थानानिमुखगमनकरसंपुटयोजनादिः, परोदेष्वपि विनियोगैरञ्जलिक्रियागुणकीर्तनानुस्मरणादिश्वोपचारविनयः ।। अत्रार्थे पञ्चाख्यनरसंबन्धः, तथाहिकस्मिंश्चित्पुरे पञ्चशती जारवाहका वसन्ति । तेष्वेको मुख्यः पञ्चकलसीनारवाहक इति तशुणं
%**SEGOROSASSASSAUSIS
॥६
॥
___JainEducation international 2010
For Private & Personal use only
www.jainelibrary.org