________________
285 मौने मुनित्वं परिजान्य सम्य-ज्ञानादिमन्तः कुरुदत्तवये ।
चरन्ति तन्मौनमपास्य दम्नान ते स्युर्बुवं स्यात्पदसौख्यसत्काः॥१॥ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादवृत्तौ पाविंशे स्तम्ने
पोमशाधिकत्रिशततमं ३१६ व्याख्यानम् ॥ सप्तदशाधिकत्रिशततमं व्याख्यानम् ३१७ ॥
अथ विद्यामविद्यां चाहयः पश्येन्नित्यमात्मानं, सा विद्या परमा मता । अनात्मसु ममत्वं य-दविद्या सा निगद्यते ॥१॥
अनात्मसु पुजसजव्येषु यन्ममत्वं 'इदं शरीरमहमेव' इति ज्ञानं साऽविद्या एव घ्रान्तिरेव । एतद- श्रयमार्थावधारणे कृत्यार्थे समुपपावसंबन्धश्चायम्
समुपालकथाचम्पायां समुजदत्ताह श्यः श्रीमदीरपरमश्वरतः प्रतिबुद्धः सुश्रानो निर्घन्धप्रवचने कोविदोऽभूत् । निर्गन्धप्रवचनं चेदम्
तरङ्गतरखां सदमी-मायुर्वायुवदस्थिरम् । अदनधीरनुध्याये-दनवनडुरं वपुः ॥ १॥ अदनधी--पुष्टबुद्धिः खदमी तरङ्गवत् चपलाम्-अस्थिरामनुध्यायेत् , श्रायुः वायुवदस्थिर प्रतिसमय
कट
Jain Education International 2010_03
For Private & Personal use only
www.jainelibrary.org