________________
संज.१५
284 उपदेशपा./ इत्याद्यध्यात्मस्वरूपं श्रीगुरुमुखाच्छ्रुत्वा प्रबुद्धः कुरुदत्तः प्रव्रज्यां जग्राह । श्रुतं चाधीत्यान्यदा एकाकि-
विहारप्रतिमां प्रतिपेदे । सोऽथैकदा विहरन् साकेतनगरान्तिके तुर्यपौरुष्यां धैर्यमन्दरः प्रतिमया । ॥१७॥ तस्थौ, तदा चौराः कुतश्चन ग्रामाजोधनं हत्वा तस्य मुनेः पार्श्वस्थेनाध्वना ययुः । अथ साधुपार्श्व गोध-5
नान्वेषका अप्यन्येयुः, तत्र ते पौ मार्गों दृष्ट्वा इति तं मुनि पानुः- "हे साधो! सगोधनाश्चौराः केन ।
पथा जग्मुः ?" तच्छ्रुत्वाऽपि मुनिस्तेषां न किञ्चित्तरं ददौ । यतःहै। सुखनं वागनुच्चारं मौनमेकेन्धियेष्वपि । पुजलेष्वप्रवृनिस्तु योगिनां मौनमुत्तमम् ॥१॥ | वागनुच्चार वचनाप्रलापरूपं मौनं सुखनं सुप्रापं, तत् एकेन्धियेष्वप्यस्ति, तन्मौनं मोक्षसाधकं नास्ति,8 पुजलेषु अप्रवृत्तिः रम्यारम्यतयाऽव्यापकत्वं मौनमुत्तमं प्रशस्यम् । स्वरूपलीनः स कुरुदत्तमुनिः कथं सावधं वाक्यं सत्यमपि जापति? यतः 'न सत्यमपि नाषेत परपीमाकरं वचः' ततस्ते चौराः कुपिता वारिक्विन्नां मृत्तिकामादाय ते पुष्टचेतसः तस्य मुनेः मौलौ पाली वबन्धुः, तत्र क्रोधविह्वलास्ते चिता-14 झारान् विस्वा ययुः, तैवलन्मौखिरपि मुनिः हृद्येवमचिन्तयत्
सह कलेवर ! खेदमचिन्तयन् , स्ववशता हि पुनस्तव पुर्खना ।
बहुतरं च सहिष्यसि जीव है, परवशो न च तत्र गुणोऽस्ति ते ॥१॥ इति ध्यायन् यतिन हि मौखि मनश्चाकम्पयत् । तमुपसर्ग सहित्वा परखोकमसाधयत् ।
Jain Education International 2010
X
For Private & Personal use only
www.jainelibrary.org