SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 283 | पवनमवलम्बयन्ति मौनं नमन्ति गिरिवन निकुञ्जेषु, तथाप्यईत्प्रणीतागमश्रवणाप्तस्याघादं स्वपरपरीकापरीक्षितं स्वस्वनावावबोधमन्तरेण न कार्यसिद्धिः । यतः श्रात्माशानन मुख-मात्मज्ञानेन हन्यते । अन्यस्यं तत्तथा तेन, येनारमा ज्ञानमयो (नवान्) नवेत् ॥ १॥ | अत्रोपादानस्वरूपे षट्कारकचक्रमय एवात्मा-स्वयमेव कर्ता कार्यरूपोऽपि का (क) रणरूपः संम्प्रदानापादानाधिकरणः स्वयमेवेति, महानाष्येऽप्युक्तम्-आत्मा जीवः कर्तारूप आत्मानमनन्तशुध-14 धर्मकार्यत्वायत्तमात्मनाऽऽत्मीयशक्तिकरणजूतेन आत्मने आत्मधर्मप्रामुष्करणाय आत्मनः परजावात | पृथक् आत्मनि आधारजूतेऽनन्तधर्मपर्यायपात्रजूते इति, श्रत धात्मस्वरूपमग्न एव मुनिः। (वर्तते)। यतः यथा शोफस्य पुष्टत्वं, यथा वा वध्यमएमनम् । तथा जानन् नवोन्माद-मात्मतृप्तो मुनिनवेत् ॥१॥ | यथा शोफस्य पुष्टत्वं शरीरस्थौड्यं न पुष्टत्वे इष्टम् । अथवा यथा वध्यस्य मारणार्थ स्थापितस्य । मएमनं करवीरमालाधारोपणात्मकम् , एवंरूपं नवोन्मादं जानन जवस्वरूपमेवंविधं जानन मुनिः, समस्तपरजावत्यागी आत्मतृप्तः श्रात्मस्वरूपेऽनन्तगुणात्मके तृप्तः तुष्टः नवेत् संसारस्वरूपमसारं निष्फल-15 मनोग्यं तुल्ठं ज्ञात्वा मुनिः स्वरूपे मग्नः स्यात् । JainEducation International 2010 For Private & Personal use only कर www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy