________________
282 उपदेशप्रा.
तंज.५२ ॥ अथ प्राविंशः स्तम्लः२२॥ ॥१६॥
षोडशाधिकत्रिशततमं ३१६ व्याख्यानम् ॥
सम्यक्त्वमुनित्वयोरैक्यमाह5 मन्वते यो जगत्तत्त्वं, स मुनिः परिकीर्तितः । सम्यक्त्वमेव तन्मौने, मौनं सम्यक्त्वमेव च ॥१॥ ६] यः शमादिपञ्चलक्षणलक्षितः जगत्तत्त्वं जीवाजीवाद्यात्मकं जानाति स मुनिः अवगततत्त्वः कथितः
श्रीपूज्यैः । मौने निम्रन्थे सत्येव तत् सम्यक्त्वं यत् यथा ज्ञातं तत्तथा कृतमिति तत्सम्यक्त्वमेव, मुनि-12 त्वम् पुनः सम्यक्त्वमेव मौनं निर्ग्रन्थत्वम् ।
अत्र यः शुश्रज्ञाननिर्धारित आत्मस्वनावस्तवावस्थानं (तत्) चरणम् , यच्च सम्यग्दर्शनेन निर्धारितं सम्यग्ज्ञानेन विजतं स्वरूपोपादेयत्वं तच्च (स्य ) तथैव अनुजवनं रमणं चरणं मुनित्वम्, अतः | सम्यक्प्रयासहितकरणं तत् , एवंजूतनयेन सम्यग्दृष्टिनिः यत् चतुर्थगुणस्थानस्थैः साध्यत्वेन निर्धारित ।। तथाकरणेन यत्र सुनिष्पादितं सिधावस्थायां चेत्यनेन शुधसिध्यत्वस्य धर्मनिर्धारः सम्यक्त्वम् ।। अत्रार्थे कुरुदत्तसंबन्धोऽयम्
॥१६॥ गजपुरे महेन्यपुत्रः कुरुदत्तः महासुखी । स एकदा श्रीधर्मगुरुदेशनासमये गतः इति श्रीस्याघादात-15 हावाक्यं हृदये बनार- "श्रात्मकानमाप्त्यर्थमेवं विवदन्ति अनेकदर्शनान्तरीयाः प्राणायामन्ति रेचकादि
वनक्क
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org