SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ 282 उपदेशप्रा. तंज.५२ ॥ अथ प्राविंशः स्तम्लः२२॥ ॥१६॥ षोडशाधिकत्रिशततमं ३१६ व्याख्यानम् ॥ सम्यक्त्वमुनित्वयोरैक्यमाह5 मन्वते यो जगत्तत्त्वं, स मुनिः परिकीर्तितः । सम्यक्त्वमेव तन्मौने, मौनं सम्यक्त्वमेव च ॥१॥ ६] यः शमादिपञ्चलक्षणलक्षितः जगत्तत्त्वं जीवाजीवाद्यात्मकं जानाति स मुनिः अवगततत्त्वः कथितः श्रीपूज्यैः । मौने निम्रन्थे सत्येव तत् सम्यक्त्वं यत् यथा ज्ञातं तत्तथा कृतमिति तत्सम्यक्त्वमेव, मुनि-12 त्वम् पुनः सम्यक्त्वमेव मौनं निर्ग्रन्थत्वम् । अत्र यः शुश्रज्ञाननिर्धारित आत्मस्वनावस्तवावस्थानं (तत्) चरणम् , यच्च सम्यग्दर्शनेन निर्धारितं सम्यग्ज्ञानेन विजतं स्वरूपोपादेयत्वं तच्च (स्य ) तथैव अनुजवनं रमणं चरणं मुनित्वम्, अतः | सम्यक्प्रयासहितकरणं तत् , एवंजूतनयेन सम्यग्दृष्टिनिः यत् चतुर्थगुणस्थानस्थैः साध्यत्वेन निर्धारित ।। तथाकरणेन यत्र सुनिष्पादितं सिधावस्थायां चेत्यनेन शुधसिध्यत्वस्य धर्मनिर्धारः सम्यक्त्वम् ।। अत्रार्थे कुरुदत्तसंबन्धोऽयम् ॥१६॥ गजपुरे महेन्यपुत्रः कुरुदत्तः महासुखी । स एकदा श्रीधर्मगुरुदेशनासमये गतः इति श्रीस्याघादात-15 हावाक्यं हृदये बनार- "श्रात्मकानमाप्त्यर्थमेवं विवदन्ति अनेकदर्शनान्तरीयाः प्राणायामन्ति रेचकादि वनक्क Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy