SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. विनश्वरमध्यवसायादिविघ्नोपयुक्तं चिन्तयेत् , वपुः-शरीरम् अत्रवनङ्गुरं नङ्गशीलं चानुध्यायेत् । ६ न. १५ * शुचीन्यप्यशुचीकर्तु, समर्थेऽशुचिसंलवे । देहे जलादिना शौचं, नमो मूढस्य दारुणः ॥२॥ | BI मूढस्य अज्ञस्य यथार्थोपयोगरहितस्य देहे-इन्धियायतने जलादिना-नीरमृत्तिकादिसंयोगेन शौचं || दिनमः श्रोत्रियादीनां दारुणः-जयकृत् । कथंजूते देहे ? शुचीन्यपि-कर्पूरादीन्यपि अशूचीकर्तु-मसिनी-II कर्तुं समर्थे देहसङ्गान्मलयजविखेपनादयोऽप्यशुचीजवन्ति । पुनः शृचिसंजवे अशुचि-आर्तवं रक्तं । पितुः शुक्र (च) तेनोत्पत्तिर्यस्य स तस्मिन् । उक्तं च4 सुकं पिठणो माउए सोणियं तदुनयं पि संसर्छ । तप्पढमाए जीवो आहारे तत्थ उप्पन्नो ॥१॥ BI अतोऽस्थिरेऽपवित्रे औपाधिकेनिनवकर्मबन्धकारणे प्रव्यजावाधिकरणे कः संस्कारः ? अतस्तन्नि-1 वार्य स्वरूपे आत्मनः पावित्र्यं कार्यम् , तमुपदिशति यः स्नात्वा समताकुएमे, हित्वा कश्मलज मलम् । पुनर्न याति मालिन्यं, सोऽन्तरात्मा परः शुचिः ॥ १॥ इत्यादिश्रीवीरपूज्यप्रसादात् स धर्मझ आसीत् । एकदा स प्रवहणवाणिज्यं कुर्वन् पिहुंमपुरे समा-8 गात् । तत्पुरवासी कोऽपि वणिक् तस्मै स्वपुत्री ददौ । तां जातगर्ता प्रतिगृह्य स्वदेशं प्रस्थितः । अथ है प्रवहणमध्ये सा गर्न प्रसूतवती । तस्यात्मजस्य समुजपाल इति नाम स्थापितम् । देमेण इन्यो गृहमा-12॥१०॥ गात् । स पुत्रो यौवनं प्राप । तस्य पितृन्यां रूपवतीकन्यापाणिग्रहणं कारितम् । तया सह क्रीमा ********* ___JainEducation International 2010_05| For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy