SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_05 287 मनुजवन्नन्यदा ग्रामजनताखोकने गवाक्षे स्थितः समुपालो रक्तचन्दनकवीराद्यलङ्कृतमेकं वधाई पुरुषं ददर्श तं वीक्ष्याब्रवीत् - 'अहो ! अहो ! अशुजानां कर्मणां विपाकः ! यदयं वराको वधाई - मित्थं नीयते' एवं ध्यायन् संबुद्धः स दध्यौ - विद्यातिमिरध्वंसे, दृशा विद्याञ्जनस्पृशा । पश्यन्ति परमात्मन - मात्मन्येव हि योगिनः ॥ १ ॥ एवं हि निश्चये समाधिदशस्था योगिन श्रात्मन्येव परमात्मानं समस्त कर्मजाल विरुम्बना विमुक्तमुत्कृष्ट निष्पन्न सिद्धात्मानं पश्यन्ति निर्धारयन्ति । कया ? विद्याञ्जनस्पृशा दृशा विद्या-तत्त्वबुद्धिस्तद्रूपं यदञ्जनं तत्स्पृशा दृशा-चक्षुषा अविद्याऽयथार्थोपयोगान्धकारविनाशे सति सम्यग्दृष्टय श्रात्मानमा - त्मनि पश्यन्ति । इत्यादिशुमध्यानपरः समुपालः पितरावापृच्छ्य प्राब्रजत् । यत उत्तराध्ययने एकविंशेऽध्ययने जहित्तु संगं च महाकिलेस, महंत मोहं कसिणं महावहं । परिया धम्मं च निरोजा, वयाइ सीलाइ परीसहे य ॥ १ ॥ प्रमत्ततया पञ्च महाव्रतानि दिकृत्यं कुर्वन् देशे ग्रामे यथा दृष्टाभिलाषुको न भवेत्, पुनः शोऽभूत् इत्याद सूत्रे --- सेवेत, न तु स्वीकार मात्रेणैव तिष्ठेत्, तथा कालोचितं प्रत्युपेक्षाणायथा संयमयोगहानिर्न स्यात् तथा तथा विहरेत् पुनः यथाविविक्तालयनानि ख्यादिरहितोपाश्रयान् सेवेत, ततः स कीदृ For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy