SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ** संन. ** * 288 उपदेशप्रा. सन्नाणनाणोवगए महेसी, अणुत्तर चरिचं धम्मसंचयं । ॥१॥ अणुत्तरे नाणधरे जसंसी, उनास सूरिएवंतलिरके ॥ १ ॥ BI स मुनिः ज्ञातं श्रुतं तेन ज्ञानमवबोधः तेनोपगतः अनुत्तरं दान्त्यादिधर्म चरित्वा अनुत्तरं केवलज्ञानं तवरः यशस्वी जगति सूर्य श्वान्तरिदे प्रकाशते । ततः पुण्यपापक्ष्यं कृत्वाऽपुनरागतिं गतिं गतः। मिथ्यात्वविद्याविगमे निजात्मनः, शुशात्मरूपं परमात्मसन्निनम् । निर्धारयन्त्येव समुपालवत् , लोकोत्तरज्ञानदृशा हि योगिनः ॥१॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ पाविंशे स्तम्ने सप्तदशोत्तरत्रिशततमं व्याख्यानम् ३१७ ॥ अथाष्टादशोत्तरत्रिशततमं ३१७ व्याख्यानम् ॥ अथ विवेकमाहकर्म जीवं च संश्लिष्टं, सर्वदा हीरनीरवत् । विभिन्नीकुरुते योऽसौ, मुनिहंसो विवेकवान् ॥१॥ कर्म ज्ञानावरणादिकं जीवं च सच्चिदानन्दरूपं सर्वकावं मुग्धजलवत् एकीजूतं यो लक्षणादिजेदैः पृथक्कुरुते, असौ मुनिहंसो विवेकवान् विवेकयुक्तः । तत्र विवेचनं हेयोपादेयपरीक्षणं विवेकः अव्यविवेक: लौकिकः धनोपार्जनराजनीतिकुलनीतिदकस्य जवति, खोकोत्तरस्तु धर्मनीतिज्ञस्य जावतो ***** ** ॥१९॥ ***** Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy