________________
विवेकः, बाह्यस्वजनधनतनुरागविज्ञजनरूपो बाह्यः, श्राच्यन्तरश्च ज्ञानावरणादि अन्यकर्म अशुद्धचेत
नोत्पन्नं विज्ञावादि, जावकर्म एकत्वविजजनरूपं चेति । 18| देहात्माद्यविवेकोऽयं, सर्वदा सुखनो भवेत् । नवकोट्याऽपि तन्नेद-विवेकस्त्वतिर्सनः ॥२॥ 4 आत्मा त्रिविधः-बाह्यात्मा १ अन्तरात्मा ५ परमात्मा ३ चेति । यस्य देहमनोवचनादिषु आत्मत्वनासनं देह एवात्मा, एवं सर्वपौजलिकप्रवर्तनेषु श्रात्मत्वबुद्धिः स बाह्यात्मा मिथ्यादृष्टिः १ । तथा| सकर्मावस्थायामपि श्रात्मनि ज्ञानाद्युपयोगलक्षणे निर्विकारामृताव्याबाधरूपे समस्तपरनावमुक्ते श्रात्मबुद्धिः सम्यग्दृष्टिगुणस्थानतः दीपमोहं यावदन्तरात्मा कथ्यते ५ । तथा यः केवलज्ञानदर्शनोपयुक्तः स परमात्मा उच्यते ३ । अतो लेदविवेकेन सर्व साध्यमिति । देहः शरीरम्, आत्मा जीवः, आदिशब्दादात्मनो वाक्कायादौ श्रात्माऽयमित्यविवेकः सर्वकालं सुखनः संसारे । तयोः शरीरात्मनोर्नेदविवेकः जिन्नताविवेचनरूपः जवकोव्याऽप्यतिपुर्खनः । सम्यग्दृष्टिरेव जेदज्ञानं करोति ॥ ___ संयमास्त्रं विवेकेन, शाणेनोत्तेजितं मुनेः । धृतिधारोवणं कर्म-शत्रुच्छेदक्षम जवेत् ॥३॥
संयमः परजावनिवृत्तिरूपः तदेवास्त्रं विवेकेन स्वपर विवेचनेन शाणेन उत्तेजितम् उत्कृष्टतेजस्वितां 18 नीतं, धृतिः संतोषः तद्रूपा धारा तया उटवणं तीदणं संयमास्त्रं कर्म ज्ञानावरणादि तदेव शत्रुः तस्य है छेदः तस्मिन् क्षमं समर्थ जवतीति । अनेनानादिमिथ्यात्वासंयमाज्ञानाधिष्ठितः संसारे संसरति जीवः,
35925445545-45
Jain Education International 2010_
0
2
For Private & Personal use only
www.jainelibrary.org