________________
उपदेशप्रा.
॥१३॥
२५० स एव च त्रिखोकीवत्सखश्रीमदर्हयुक्तपरमागमसंयोगपीततत्त्वरहस्यः स्वपरविवेकेन परजावविज्ञावान्यां स्तंज.१५ निवृत्तः परमस्वरूपसाधकः स्यादित्युक्तम् ।
. अत्रार्थे उदाहरणं चेदम्चम्पायां जितशत्रुनृपसुतः श्रमणजाह्रोऽजनि।स एकदा धर्मघोषगुरोः पार्श्वे धर्ममशृणोत् । तथाहि| यथा योधैः कृतं युद्धं, स्वामिन्येवोपचर्यते । शुञात्मन्यविवेकेन, कर्मस्कन्धोर्जितं तथा ॥१॥ | है। यथा योधैः सुनटैः कृतं युषं नृपे उपचर्यते अयं नृपो जितः अयं पराजित इत्युक्तिोंके जवति ।
तथा शुधे श्रात्मनि अविवेकेन असंयमेन कर्मस्कन्धस्य ऊर्जितं साम्राज्यमुपचर्यते उपचारः क्रियते ।। इत्यादिधर्मोपदेशाधिरक्तः कामजोगेन्यः स महात्मा व्रतमग्रहीत् । गुरोः प्रसादात्स श्रुताम्लोनिधि-18 पारीण एकाकित्वविहाराख्यां प्रतिमां प्रपन्नवान् । अन्यदा स मुनिर्निम्नमिप्रदेशेषु विहरन् शरत्काले । महारण्ये निशि प्रतिमया तस्थौ । तत्र सूचीसमानबदनाः सहस्रशो दंशाः कोमखे तस्य शरीरे विलग्य शोणितं पपुः । निरन्तरविलग्नैर्दशनतत्परैस्तैर्दशैः स्वर्णवर्णोऽपि स मुनिर्बोहवर्ण इवाबनौ । दशत्सु तेषु तस्योच्चैर्वेदनाऽऽसीत् तथापि शान्तिक्ष्मः स तां तितिक्षामास, न तु तान्ममार्ज, दध्यौ च-“दंशोबाऽसौ व्यथा मम कियती ? इतोऽप्यनन्तगुणिता नरकेषु सा सोढा । यतःपरमाधार्मिकोत्पन्ना, मिथोजाः देवजास्तथा ।
॥१३॥ नारकाणां व्यथा वक्तुं, पार्यन्ते ज्ञानिनाऽपि न ॥ १॥
ॐॐॐॐॐ
___JainEducation International 2010_0E
For Private & Personal use only
www.jainelibrary.org