SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 291 किंचअन्यापुरिदं जीवात् , जीवश्चान्यः शरीरतः । जानन्नपीति को दक्षः, करोति ममतां तनौ ॥२॥ पुजलपिएको देहोऽनित्यः, जीवस्तु अमूर्तोऽचलो ज्ञानाद्यनन्तचेतनाखक्षणः स्वरूपकर्ता स्वरूपजोता है स्वरूपरमणो नवविश्रान्तः पुजवकर्तृत्वादिनावरहित इत्यादिविवेकज्ञानं जावयन् स तां व्यथां सहमानो दंशैः शोषितशोणितो रात्रावेव स्वर्ग जगामेति । इति विवेकगुणं हदि धारयन्, श्रमणनमुनिस्चिदशोऽनवत् । तदपरैरपि साधुवररयं, जिनवचोनिपुणेरुररीकृतः॥१॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ घाविंशे स्तम्लेऽष्टादशाधिकत्रिशततमं व्याख्यानम् ३१० ॥ RSSलडकष्ट एकोनविंशत्यधिकत्रिशततमं ३१ए व्याख्यानम् ॥ अथ माध्यस्थ्यगुणमाहरागस्य कारणे प्रासे, न जवेशागयुग्मनः । पहेतौ न च फेषः, स माध्यस्थ्यगुणः स्मृतः ॥१॥ JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy