________________
291 किंचअन्यापुरिदं जीवात् , जीवश्चान्यः शरीरतः ।
जानन्नपीति को दक्षः, करोति ममतां तनौ ॥२॥ पुजलपिएको देहोऽनित्यः, जीवस्तु अमूर्तोऽचलो ज्ञानाद्यनन्तचेतनाखक्षणः स्वरूपकर्ता स्वरूपजोता है स्वरूपरमणो नवविश्रान्तः पुजवकर्तृत्वादिनावरहित इत्यादिविवेकज्ञानं जावयन् स तां व्यथां सहमानो दंशैः शोषितशोणितो रात्रावेव स्वर्ग जगामेति ।
इति विवेकगुणं हदि धारयन्, श्रमणनमुनिस्चिदशोऽनवत् ।
तदपरैरपि साधुवररयं, जिनवचोनिपुणेरुररीकृतः॥१॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ घाविंशे
स्तम्लेऽष्टादशाधिकत्रिशततमं व्याख्यानम् ३१० ॥
RSSलडकष्ट
एकोनविंशत्यधिकत्रिशततमं ३१ए व्याख्यानम् ॥
अथ माध्यस्थ्यगुणमाहरागस्य कारणे प्रासे, न जवेशागयुग्मनः । पहेतौ न च फेषः, स माध्यस्थ्यगुणः स्मृतः ॥१॥
JainEducation International 2010
For Private & Personal use only
www.jainelibrary.org