SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ 292 उपदेशप्रा. स्पष्टः । अत्रार्थे संबन्धश्चायम् स्तंच. १५ | एकस्मिन् पुरेऽईदत्तार्हन्मित्राह्रौ पौ सोदरौ वसतः। अर्हन्मित्रस्यात्मा सदा धर्मप्रियः प्रत्यहं गुरूक्त-131 वाक्यानि शृणोति । एकदा श्रीमशुरुणा माध्यस्थ्यगुणवर्णनं विस्तारितम् । तथाहि___स्थीयतामनुपाखम्नं, मध्यस्थेनान्तरात्मना । कुतर्ककर्करहेपैः, त्यज्यतां बातचापलम् ॥ १ ॥ | जो नव्याः! बालस्याज्ञस्यैकान्ताज्ञानरक्तस्य चापलं वस्तुस्वरूपानपेदवचनरूपं चापट्यं मुच्यताम् । कुतर्काः कुयुक्तयः त एव कर्करा उपलास्तेषां क्षेपास्तैः । मध्यस्थेन रागषेषरहितेनान्तरात्मना साधका-|| |त्मनाऽनुपासम्म स्थीयता, स्वनावोपघात उपालम्जः तहितं यथा स्यात्तथा स्थीयतामिति! । स्वस्वकर्मकृतावेशाः, स्वस्वकर्ननुजो नराः । न रागं नापि च घेणं, मध्यस्थस्तेषु गवति ॥२॥ NI तेषु कर्मोदयेषु (नरेषु) मध्यस्थः समचित्तः न रागं न च ६षं गति । कीदृशा नराः? स्खे स्वेता कर्मणि कृत आवेशो यैस्ते स्वस्वकर्मकृतावेशाः, तथा स्वस्वकर्मनोक्तारः, तेषु मध्यस्थः स्यात्, स्वस्वक-13 मविपाकोदये शुजे चाशुले च प्राप्ते सति समानचेतोवृत्तिधारको मध्यस्थः न रागषौ समुपहति इति ।। मनः स्याद्व्यापृतं यावत्, परदोषगुणग्रहे । कार्य व्यग्रं वरं तावत् , मध्यस्थेनात्मजावने ॥३॥ | परदोषगुणग्रहणे यावन्मनः व्यापृतं प्रवृत्तं स्यात् तावन्मध्यस्थेन पुरुषेण आत्मस्वरूपचिन्तने व्यग्रं ॥१३१।। तदायत्तं वरं प्रधान कार्यमिति । अनेनात्मस्वरूपस्यामूर्तस्यागुरुलघुषड्गुणहानिवृधिपरिणमनोत्पादव्यय-15 ध्रौव्यलक्षणस्वरूपादिचिन्तनव्यग्रस्य संसारिकगुणदोषचिन्तनावकाश एव न जवति, अत एव निम्र कालसर Jain Education International 2010_06 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy