________________
293 न्यास्तदेव चिन्तयन्ति, जावनाचक्रं घोषयन्ति, अव्यानुयोगग्रन्थं प्रश्नयन्ति, परस्परस्वनावविज्ञावतपरिणमनं विलोकयन्तीति। PI विजिन्ना अपि पन्थानः, समुजं सरितामिव । मध्यस्थानां परं ब्रह्म, प्राप्नुवन्त्येकमह्यम् ॥ ४॥
अनेकजेदजिन्ना अपि पन्थानः मार्गसाधनपतयः ऽव्याचरणतः शुक्लध्यानं यावत् सम्यग्दृष्ट्यपुनर्बन्धकादयो जिनकटप्याद्या मध्यस्थानाववर्तिनामेकमक्षयं परं ब्रह्म प्रामुवन्ति सर्वे साधनोपाया एकं
शुधमात्मस्वरुपं समवतरन्ति सर्वेषां मोक्षसाधकानां साध्यैकत्वात् , कमिव ? समुजमिव सरितां यथा है वानदीनां विन्निन्ना अपि पन्थानः सर्वे समुहं गवन्ति। त स्वागमं रागमात्रेण, घेषमात्रात् परागमम् । न श्रयामस्त्यजामो था, किंतु मध्यस्थया दृशा ॥५॥ 2 स्वागमं वयं नरागमात्रेण श्रयामः यथाऽस्मत्परंपरानुगतैरिदमेवानिहितमस्माकं कट्पमिदमिति रागानु
रक्तत्वेन न जिनागमे रागः, वाऽथवा परागमं कपिलादिशास्त्रं न केवलं घेषमात्रेण परकीयत्वात् त्यजामः, किं तु परीक्ष्या यथार्थवस्तुस्वरूपनिरूपणेन सम्यग्ज्ञानहेतुत्वात् मध्यस्थया दृशा जिनागमं श्रयामः। उक्तं चपक्षपातो न मे वीरे, न घेषः कपिलादिषु । युक्तिमचनं यस्य, तस्य कार्यः परिग्रहः ॥१॥
न श्रयैव त्वयि पदपातो, न घेषमात्रादरुचिः परेषु ।
यथावदाप्तत्वपरीक्ष्या तु, त्वामेव वीरं प्रनुमाश्रयामः ॥५॥ इत्यादि श्रीगुरुमुखतो देशनां श्रुत्वाऽईन्मित्रकुमारः स्वदारनियमं जग्राह । अथाग्रजनार्या देवरं
ROSESROSSESSESSES
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org