SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. हावन्नावकटाहानिक्षेपमञ्जलवाण्याऽनुकूलोपसर्ग करोलि प्रत्यहं, पर सघुर्नेछति । स्त्रीस्वरूपं तादृशं मत्वा संज. ५५ स्वव्रतरक्षणार्थ पञ्च महाव्रतानि खलौ । तबक्ता सा मृता शुनी जाता । अन्यदा विहरन् सोऽहन्मि-17 ॥१३॥ वर्षिः सहसा तं प्रदेशमाययौ । शुन्या स मुनिदृष्टः । सा तं पतिमिवालिलिङ्ग । नष्टः साधुः । साऽथ |3|| हामृता महाटव्यां मर्कटी अजूत् । ततो जवितव्यतायोगात्तस्यामेवाटव्यां स मुनिरागात् । तं मुनिं दृष्ट्वा । PI पूर्ववदालिखिङ्ग रागधिया, तदाऽपरे साधवो जहसुः-'असौ साधुर्मर्कटीपतिः' । तमुक्त्या रुष्टः || खजया शीघं तत्प्रदेशान्नष्टः । मर्कटी मृता यक्षियजूत्, तं मुनि वीक्ष्य जातिस्मृत्या दध्यौ-"श्रसौ 8 है मुनिमया बहुलवेषु वाञ्चितो मां न वाञ्चति तयधुनाऽमुमालिङ्गामि” इति ध्यात्वाऽऽखिङ्गति स्म । मुनिष्टः । ततो गन्छन् नदीमुसवितुं यावजले प्रविष्टः तावत्तया यक्षिण्या साधोः पादश्विनः । तदा तां21 हा यक्षिणी शासनदेवी तामयामास, आह च-"रे पापिनि ! यत् त्वमृषेः पराजवं करोषि तन्न युक्तम् ,18 शृणु प्राग्नवं" । ततस्तया मिथ्याऽष्कृतं दत्तम् । सद्यो दिव्यानुनावात् पादेः सकीकृतः। ततो यतिः सविशेष संयम प्रपाट्य स्वर्ग गतः, ततो मुक्तिं यास्यतीति । प्रसङ्गायः प्रबन्धोऽयं लिखितः। चातुश्च पल्याऽतिविम्बितोऽपि, हास्यं कृतं चान्यजनैस्तथापि । मध्यस्थनावं न जहौ स निर्धाः, तथान्यपूज्यैरपि संप्रधायः॥१॥ ॥१३॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ पाविंशे स्तम्ने एकोनविंशत्यधिकत्रिशततमं व्याख्यानम् ३१॥ OSUUSOPACABARA नाकर Jain Education International 2010_04 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy