SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ 156 * मेव जोक्तव्यं, अन्यथाऽदत्तनोगदोषः स्यादिति । । तया समानो धर्मः सधर्मस्तेन चरन्तीति साध- स्तन. ५० मिकाः प्रतिपन्नैकशासनाः संविघ्नाः साधवस्तेषां पूर्वपरिगृहीतक्षेत्राणामवग्रहं मासादिकालमानेन पञ्चक्रो-12 ३॥ 18शादिक्षेत्ररूपं याचिरखा स्थानादि कार्य, तदनुज्ञातं हि तत्रोपाश्रयादि समस्तं गृह्णीयात् , अन्यथा चौर्य स्यादिति ५। इदानीं चतुर्यव्रतपञ्चजावनाः पठ्यन्ते आहारगुत्ते १ अपिजूसियप्पा २, इत्थी न निनाय ३ न संशवेजा ।। बुधे मुणी खुद्दकहं न कुजा ५, धम्माणुपेही बंजचेर संधए ॥४॥ ___ व्याख्या-तत्राहारे गुप्तः स्याम पुनः स्निग्धमतिमात्रं जुञ्जीत, धातुपुष्ट्या च वेदोदयादब्रह्मापि सेवेत । तथाऽविजूषितात्मा स्नानविलेपनादिविविधविषाविरहितदेहः । तथा स्त्रियं तदङ्गान्यपि न निरीक्षेत ३ । तथा स्त्रियं न संस्तुवीत स्त्रीलिः सह परिचयं न कुर्यादिति ।। तथा बुयोऽवगततत्त्वो | मुनिः साधुः दुधामप्रशस्यां स्त्रीकां न कुर्यादिति ५ । एतानिः पञ्चनि वितान्तःकरणो धर्मानुप्रेदी | धर्मसेवातत्परः संधत्ते सम्यक्पुष्टिं नयति ब्रह्मचर्यमिति । अथ पञ्चमवतजावना निगद्यन्ते जे सहरूवरसगंधमागए ४, फासे य संपप्प मणुण पावर ५। गेही पसं न करेक पंमिए, से होइ दंते विरए अकिंचणे ॥५॥ व्याख्या-तत्र यः साधुः शब्द रूप २ रस ३ गन्धान भागतान इब्जियविषयीनतान् स्पशांश्च संप्राप्य समासाप मनोज्ञान् मनोहारिणो पावकान् विरूपाननिष्टांश्चेत्यर्थः गृधिमलिष्वंगलक्षाणां प्रषं CASSESEGUSALUSAROSAGES ॥६३।। Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy