________________
चाप्रीतितक्षणं यथाक्रमं न कुर्यात् परिमतः स दान्तो जितेन्धियो विरतः सर्वसावधयोगेन्यो नवति अकिञ्चनः निःपरिप्रहः स स्यादिति । पञ्चसु विषयेषु अनिष्वङ्गप्रक्षेषवजनात् पञ्चमवतस्य पञ्च लावनाः। सर्वाः पूर्वोक्ता मिखिताः पञ्चविंशतिरिति । इत्याद्यनेकयुक्त्या महाव्रतजारोघहनं पुर्धरं प्रकाशितं तेन
पञ्चास्येन । इति निशम्य स जूपः स्माह- "हे पञ्चाख्य ! त्वं महावीर्यवानसि, ईदृशं पञ्चकलसीमित है। 8 महाजारं स्वीकरोषि, महाकष्टमनुजवसि, त्वयैतद्वताचरणं कथं त्यक्तं नि रं सूघहं ? नात्र किश्चिदुष्करं || दिश्यतेऽस्मानिस्तु" । स पाह-"स्वामिन् ! त्वयाऽनेकश इन्धियानुरूपा विषया नुक्ताः, इदानीं स्वपुत्रे
राज्यं न्यस्य तदनुरूपमेकदिनं यावत्संयम त्वं समाचर, तदनुरूपां क्रियां कुरु" । ततः स भूपोऽनिमान
पूर्णस्तदर्थ सोद्यमो जातः। तदा स्वाङ्गना इति जजटपुः- "हे प्राणेश ! त्वत्पृष्ठिं वयं क्षणमपि न| है मुञ्चामः, वयं त्वां विना रतिं न खनामहे, अन्तप्रान्ततुम्बाहारादिनिर्वाविंशतिपरीषहैः कमनीयकामि-14
नाजोगाई त्वषपुर्विनंत्यति, तदनु प्रत्यहं जावि पश्चात्तापःखं सुकरं । अपि च यदि त्वं निःस्पृहत्रिकालवस्त्ववान्चकमुनिगुणतिरस्करणार्थ दर्पनरेणेदं कार्य कामयसे, तन्न समीचीनं, तत्कार्य तु समस्तदर्पद-13 म्नविरहितमस्ति” । इति श्रुत्वा नृपः स्माह-"अहो ! इदं महामुष्कर, मया त्वज्ञानेन जटिपतं । यदा सर्वथा निराशीनावो जायते तदैव तमुचितस्वनावो द्योतत इति” । ततो नृपस्तं नारवाहमुख्यमित्यवो-| |चत्-"समस्तपुजलाशाविमुक्तं मुनित्वमेकदेवसिकमप्यतृप्तजीवानां न स्पृशति" । स पञ्चाख्यः स्माह"हे नाप ! तेन मुनिना यौवनकालेऽपि प्रत्याप्राप्तं काञ्चनकामिनीराष्ट्रसौख्यं तृणवत्त्यक्त्वा यावजीवं
CURROCESSURCEURUSSEX
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org