________________
155
18 सम्यग्ज्ञानपूर्वकं पर्यासोच्य नाषका, अनासोचितनापी हि कदाचिम्मृषाऽप्यनिदधीत, ततश्चात्मनो वैर-18
पीमादयः सस्वोपघातश्च भवेत् । तथा यः क्रोधं सोनं जयमेव वर्जयेत् स एव मुनिर्दीर्घरात्रं मोह
समुपेक्षिता सामीप्येन मोक्षावलोकनशीलः सन् सदा सर्वकालं हु निश्चयेन मृषापरिवर्जकः स्यात्, अय-12 18 म-क्रोधपरवशो हि वक्ता स्वपरनिरपेक्षो यत्किञ्चिज्ञाषी मृषाऽपि नापते, अतस्तत्त्याग एव श्रेया-18
निति ३ । तया सोनाजिजूतोऽप्यत्यर्णमाकासया कूटसादिस्वादिना वितथनाषी स्यादतस्तत्त्यागः ।। तथा नया? निजप्राणादिरक्षणे या सत्यवादितां व्यनिचरति, ततो निर्नयवासनाधानमारमनि विधेयमिति । अयादत्तादानव्रतनावनाः प्रोच्यन्ते
सयमेव नग्गह जायणे १ घमेल, ममं निसम्म ५ सय जिरकु उग्गहं ३ ।
अणुनविय मुंजिय पाणलोयणं , आइत्ता साहम्मियाण उग्गहं ५॥ ३ ॥ | न्याख्या-तत्र स्वयमेवारमनैव न तु परमुखेन साधुः प्रनुसमादिष्टं वासमापरिज्ञायावग्रहस्य देवेग्म-14
राजगृहपतिशम्यातरसाधर्मिकजेदजिन्नस्य याचने याबायां प्रवर्तते, परमुखेन हि याचनेऽस्वामियाचने || |च परस्परविरोधादपो दोषा इति १ । तपा तत्रैवानुशापितावप्रहे तृणादिप्रहणार्य मतिमान् पटेत चेष्टेत 5 निशाम्याकर्य अवग्रहप्रदातुस्तृणायनुज्ञावचनं, अन्यमा तददत्तं स्यादिति । तथा सदा सर्वकास जितुरवग्रहं स्पष्टमर्यादया याचेत, सकृद्दत्तेऽपि स्वामिनाऽवाहे ज्यो ज्यः प्रभवणादिपरिष्ठापनकायेंप्ववाहो याच्यः ३ । तपाऽनुज्ञाप्य गुरुमन्यं वा जुञ्जीत पानजोजनं, अयमर्थ:-सर्व गुरुणाऽनुज्ञात
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org