SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010_05 10/ जहा सुविसु कुंडे लिदियं चित्तं विहाइ रमणिकं । तह श्यारजीवे सम्मत्तं गुणकरं होइ ॥ १ ॥ जद संघ चिरस्त रोगियो उसहं गुणाय जवे । लोया विसुद्ध धम्म कम्मं तहा सयलं ॥ २ ॥ एवं श्रुत्वा तया सर्वमालोचितं, परं दृष्टिविकारो नालोचितः । श्राचार्येणोक्तं - " महानुभावे ! तदा मया निक्षार्थं समागतेन साक्षाद्दृष्टिविकारो दृष्टः स जवत्या नोच्यते तत्किमिति ?” तयोतं - "स वणिक्पुत्रो मया विलोकित एव" । ततो गुरुजिर्लक्ष्मणार्यायाः संबन्ध उक्तस्तथापि नाङ्गीकृतं, "वारंवारं कथनेन किं मय्यविद्यमानं दूषणमुच्यतेऽली कदूषणदानेन ? तिष्ठतु संयमो दूरे, मया चारित्रं न गृही - तव्यं” इत्युक्त्वाऽगृहीतसम्यक्त्वा गुरुघेषिणी गता स्वगृहे । प्रतिसमयमुन्मत्सरा गुरु निन्दादिपरा सा मृत्वा शुनी जाता। ऋतुकाले योन्यां जीवाकुला मृत्वा जाता सर्पिणी, दवाग्निदग्धा मृता नरके ततो व्याघ्री व्याधेन मारिता पुनर्नरके । इत्याद्यसङ्ख्यनवेषु दुःखं सहमाना तिर्यकु नरकेषु तथा दौर्चा - | ग्यरोगदारिद्र्धशोक प्रियवियोगप्रमुखैर्दुःखैर्बदृशः स्त्रीजन्म प्राप्यासङ्ख्यकाले नोत्पन्ना धन्यपुरे गोवर्धनगृहपतेर्धन्यानाम्नी पुत्री । अथ प्राप्ते तारुण्ये दृष्टा ग्राममहत्तरपुत्रेण, मार्गिता परिणीता च । वासजुवनेऽ १ कुरुये नित्तौ । For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy