________________
___170
उपदेशप्रा.
स्या अङ्गस्पर्शात्कोऽपि संतापः प्राउ—तो येन ज्वखितज्वलनक्षिप्तात्मेव नष्टो रात्रौ । प्रजाते पुत्री रुदतीं | तंज. ५०
दृष्ट्वाऽऽश्वासिता पित्रा दत्ता च स्वगृहगोकुखिनः, स च गृहजामातृत्वेन स्थापितः । सोऽपि तस्याः | है स्पर्शमात्रेण जातमहासंतापस्तां मुक्त्वा नष्टः । विषमा धन्या लणिता पित्रा-"मया कुलानुचितमपि
कृतं तथापि तव पूर्वकर्मानुलावतो दौ ग्यमेवाग्र श्रायाति, अतो दानादिधर्मकर्मकरणेन मद्गृहे तिष्ठ" एकदा समागताः साधवः, वन्दितास्तया, विज्ञप्तं च-"स्वामिन् ! अस्ति मन्त्रो वा तन्त्रो वा कार्मणं 8 वा? येन मम सौजाग्यं स्यात् १ तरुणपुरुषप्रार्थनीया च नवामि?" । साधुजिरुक्तं-"वयं किमपि न |
जानीमः, परं पुष्पाकरोद्यानेऽस्माकं गुरवः शीलाकरनामान आचार्याः सन्ति, ते सर्व जानन्ति” । श्रथ | ६ गता सा श्रीपूज्यानां समीपे । पृष्टं च सौनाग्यमन्त्रादि । गुरुतिरप्युपदिष्टं
तिलुकवसीकरणो सम्मत्तमणचिंतियवसंजणणो। जिणपन्नत्तो धम्मो मंतो तंतोश्र न हु अन्नो ॥१॥ जेहिं विहिर्ज न धम्मो पुर्व ते अलिया जीवा।
किं पसर दारिदं चिंतारयणे वि संपत्ते ॥५॥ ततो गोवर्धनगृहपतिनोतं-"पूर्वजवे मम सुतमा किं कृतं ? येनेयमेवंविधदौाग्यकलङ्किता । ॥ ०॥ जाता?" । गुरुणा जणितं-"अनया रोहिणीनवे गुरोरवज्ञा कृता, तेनासङ्ख्यजन्मसु सुःखान्यनुज्य
www.jainelibrary.org
For Private & Personal Use Only
__JainEducation international 2010_014