SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 171 तव पुत्री जाता, पूर्वकर्मावशेषविपाकादत्र नवेऽपि दौ ग्यं जातं"। एवं श्रुत्वा प्राप्त तस्या जातिस्मरणं, दृष्टं प्राक्तनं, "सत्यं सर्व स्वामिन् !" इत्युक्तवती । गुरुणोक्तं इहलोइए वि को सुगुरुं पणमंति माणवा निञ्च । किं पुण परलोअपहे धम्मायरियं पश्वसमं ॥१॥ एवं श्रुत्वा पूर्वऽष्कृतातिचारमालोच्य गुरूणां समीपे गृहिधर्म पादशवतरूपं धन्या पाखयन्ती || तिष्ठति स्म, तीवं च तपः करोति स्म । तत्तपःपारणायां* वचं नत्तं पाणा पत्ता सिजं च जं जमणुकूलं । तं तं गुरुणा वियरेइ फासुनं एसणिनां च ॥१॥ I श्रथोबसञ्चित्तशुजपरिणामाऽनुक्रमेण चारित्रं प्रपाट्य सौधर्मदेवखोकं प्राप्ता । ततश्चयुत्वा विपुलम-| तिस्तव प्रियतमा जाता । गुरुनक्तिवशादत्र विपुखमतिर्जाता जोगसंपञ्च"। इति गुरुवाक्यात् पूर्वानु-18 नूतस्वचरित्रं श्रुत्वा जातिस्मरणमासाद्य सा गतसंशया हृष्टा च श्रीगुरून पाच-"स्वामिन् ! कतिविध वैयावृत्त्यं "। हे जावुके ! दशविधं । यतः आयरिय १ उवज्काए २ र ३ तवस्सी ४ गिलाण ५ सेहे थ६। साहम्मि ७ श्र कुख ८ गण ए संघ १० संगयंतमिह कायर्ष ॥ १ ॥ इति श्रुत्वाऽमहं वैयावृत्त्यतत्पराऽनुक्रमेण स्वर्ग गता। ततोऽचिरेण सिधिं प्राप्स्यतीति ॥ Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy