________________
172
नपदेशपा.
स्तंज. २०
COCOCCALCO
श्राराध्यमन्यन्तरमेतदन्वह-माहारनोक्ताऽपि तपःफल बन्नेत् ।
अध्यक्तत्त्यागफलं समीदय सा, ध्रौव्यं दधौ तधिपुलामतिश्च या ॥१॥ इत्यव्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ विंशस्तम्ने
चतुर्नवत्युत्तरविशततमं २ए। व्याख्यानम् ॥
पञ्चनवत्युत्तर द्विशततमं एवं व्याख्यानम् ॥
अथ दशमतपोजेदमाहस्वाध्यायः पञ्चधा प्रोक्तः सुमहानिर्जराकरः। तपःपूर्त्तिरनेन स्यात्सर्वोत्कृष्टस्ततो हि सः ॥ १॥ स्पष्टः। नवरं पञ्चविधः स्वाध्यायः । तत्राद्यो वाचनाह्वः सूत्रार्थयोरध्ययनमध्यापनं च वज्रस्वामि-18 जवाइस्वाम्यादिवदजन विधेयः १ । दितीयः पृचनाहः सूत्रार्थसंदेहापनोदाय दृढीकरणाय च परपार्श्वे पृछा, सा चिलातिसुतमहावलजीवसुदर्शनश्रेष्ठिहरिनाविप्रादिवदवश्यं कार्या । तृतीयः परा-3 वर्तनाः स्वाध्यायः पूर्वाधीतसूत्रादेर विस्मृत्याद्यर्थ गुणनं परावर्तना, साऽतिमुक्तकुलकर्षितन्तुवायादिव-131॥१॥ विस्तार्या, यथैकस्तन्तुवायः पाजणीं पायन घयोः पार्श्वयोस्तदायततन्तुप्रान्तपववाहितार्यो यो जूयो । व्याघुव्य तत्रागत्याङ्गेनालिङ्गनकुचमर्दनाधरचुम्बनादिकं करोति । ततश्चैको मुनिः पथि गइन् सहसा है।
M
EDGE
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org