________________
173
SASAGOSTOSKORIS
सातच्चेष्टां वीक्ष्य स्थितः । तदा स तन्तुवायो मुनिं स्माह-"त्वं किं वीक्षसे ? ईदृशं सुखं त्वया कुत्रापि | दृष्टं ? तव तु स्वप्नेऽप्येतद्दर्शनं कुतः स्यात् ?" । इति सानिमानं गदितं श्रुत्वा स मुनिरवधिज्ञानोपयोगेन क्षणमात्रशेषं तदायुः परिजाव्य स्वान्तिकमाहूयेत्यवोचत्-“हे ना ! किमड्पजीवितव्यार्थे इमा कन्दर्पचेष्टां तनोषि ? तवायुरधुना दाणेन संपूर्ण जावि” । इत्याकर्ण्य स चकितः स्माह-"तर्हि कमपि 51 जीवनोपायं त्वं वद” । स मुनिनमस्कारमन्त्रं ददौ । स सकृशुणनानन्तरं पुनः परावर्तनं ध्यायन् पञ्च
त्वेन स्वर्ग प्राप । इतश्च तन्नार्यया मुनिरिति कलङ्कितः-"त्वया मत्स्वामी मुट्यादिप्रयोगेण मारितः । ६ मुनिना त्वनेकशिक्षोपदेशा दत्तास्तथापि स्वकदाग्रहं सा नामुचत् । मुनिरपि तद्देवागमनमवेक्षमाणस्त-18
त्रैव स्थितः । स सुरोऽपि कटिति स्वगुरूपकारगुणं संस्मरस्तत्रागत्य स्वजार्यादिपौराशङ्कां निर्वास्य गुरुं । नत्वा स्वर्ययौ इति ३ । चतुर्थोऽनुप्रेदाख्यः स्वाध्यायः सूत्रार्थयोर्मनसा स्मरणं न तु वाचाऽज्यसनं, कायोत्सर्गादावस्वाध्यायदिने च परावर्तनाया अयोगेऽनुप्रेक्ष्यैव श्रुतस्मृत्यादि स्यात् । परावर्तनातश्च | स्मृतेरधिकफलत्वं । मुखेन परावर्तना हि मनसः शून्यत्वेऽप्यन्यासवशात्स्यात् । स्मृतिस्तु मनसोऽवहितत्व एव । मन्त्राराधनादौ स्मृत्यैव विशेषसिद्धिः। यथुक्कं
संकुलाधिजनो नव्यः सशब्दान्मौनवान् शुजः।
मौनजापान्मानसः श्रेष्ठो जापः श्वाघ्यः परंपरः ॥१॥ संलेखनानशनादिना दीणदेहानामपि परावर्तनाद्यशक्तानामनुप्रेक्ष्यैव प्रतिक्रमणादिनित्यकृत्यानुष्ठानं,
GOCCASIOCASSO
___ JainEducation international 2010_01
For Private Personal use only
www.jainelibrary.org