SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ७२ ॥ Jain Education International 2010_05 174 तत एव तेषां घातिकर्मक्षयात्केवलज्ञानोत्पत्तिः ततः सिद्धिश्चेति ४ | धर्मकयाह्नः पञ्चमः स्वाध्यायो धर्मों|पदेशस्य सूत्रार्थव्याख्यायाश्चा कर्णनं धर्मकथा, सा नन्दिषेणर्षिवत् कार्या ५ इति । अनेन स्वाध्यायेन तपःपूर्तिः स्यात्, यत उक्तं चालोचनाग्रन्थे – एकाशन पश्चशतनमस्कारजापः, उपवासजङ्गे दिस हस्रनमस्कारजापः, नीविजङ्गे सप्तषष्ट्यधिक्षट्शत ६६७ नमस्कारजापः, श्राचाम्लङ्गे सहस्रनमस्कारजापः, चतुर्विधाहार उपवासः । तथा निरन्तरं शतनमस्कार गुणनेन वर्षे षट्त्रिंशत्सहस्रमितस्वाध्यायः स्यात् । प्रतिदिनं दिनमस्काराव जिगुणनया द्विसप्ततिसहस्रमितस्वाध्यायः स्यात्, त्रिशतगुणनेन चाष्टसहस्राधिकैक लक्षस्वाध्यायः स्यादित्यादिकं स्वबुद्ध्याऽन्यूह्यमिति । ततोऽर्हता सर्वोत्कृष्टः सर्वतपस्सु मध्ये श्रेष्ठः प्रोक्तः । यदुक्तं महानिशीथादौ— बारसविम्मितवे सनिंतर बाहिरे कुसल दि । नविन वि होहि सजायसमं तवोकम्मं ॥ १ ॥ मणवयणकायगुतो नागावरणं च खवइ अणुसमयं । सजाए वÇतो खणे खणे जाइ वेरग्गं ॥ २ ॥ गतिमा सरकवणं संवरमवि श्रासि हुआ । सनायकार दिएगोपवासफलं पि न खनिका ॥ ३ ॥ For Private & Personal Use Only स्तंज. २० ॥ ७२ ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy