________________
175
AUGUSTRONOU
जग्गमनप्पायणएसणाहिं सुधं च निच्च मुंजतो। जातिविहेणारत्तो श्रणसमयं जविका सताए ॥४॥ तातं गोश्रम एगग्गमाणसं नेव उमिळ सका।
संवबरखवणेण वि जेण तहिं निगराऽयंता ॥ ५॥ MI अथ प्रसङ्गागतं व्यतिरेकफलं वक्ष्यमाणसंबन्धेन ज्ञेयं-वाराणसीपुर्या नमः सार्थवाहः । सुजफाऽस्य शालार्याऽस्ति । साऽनपत्या बहुविकटपं धत्ते । एकदा तद्गृहे एक श्रार्यासङ्घाटको निक्षायै समागतः । तं | ६ प्रतिलान्य सा विज्ञप्तिं चकार-“हे स्वामिनि ! यस्याः स्त्रियाः सुता अङ्गणे क्रीमन्ति सा धन्या रामा,
अतो ममापत्यं नावि न वा?" | "हे जो वयं धर्म विना नान्यजाटपामः" । तयोक्त-"धर्म कथ यत" । ततस्तानिः सम्यग्धर्मोपदेशो विस्तारितः । तेन सा विज्ञा जज्ञे । अनपत्यमुःखार्ता कालेन पति-14 मनज्ञाप्य सा दीदा जग्राह । वरं स्वाध्यायतत्पराऽपि पौरवाखान सुरूपान् प्रेक्ष्य मोहबलवत्तया काश्चि
रसि उत्सङ्गे जवादौ च स्थापयति । काँश्चिदङ्गुष्ट्याधारं दत्त्वा ञामयति । केषाश्चित्सुखलादिकां ददाति । यतः
केसि पि देश खंङ श्रन्नेसि जबाई मन्नेसि । अन्नंग बद्दल एहाए तह फासुअजखेण ॥१॥
RES
उ०१३।१
Jain Education International 2010_0
For Private & Personal Use Only
www.jainelibrary.org