SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ स्तन.२० 176 उपदेशप्रा. धाईकम्माईश्रा जं दोसा जिणवरेहि इह जणिया। इहलोअपारलोश्शरकाण निबंधणश्रा ॥२॥ ॥७३॥ | तत आर्यादिनिरिति शिक्षिता-"जो आर्ये ! तवेदं न घटते । किं स्वाध्यायादिक्रियासु प्रमादं| 3 करोषि ? मुनयस्तु अव्यजावतो झिम्नाशंसां विहाय निरन्तराध्यात्मरता जवन्ति" । इत्याकांतिकुपिता जिन्नोपानये स्थिता निरङ्कुशा जाता । ततः पाक्षिकानशनेन सौधर्मस्वर्ग समुत्पन्ना । अन्यदा | सर्वा श्रीवीरजिनवन्दनार्थ समागात् । तत्र पूर्वान्यासरागेण बहूनि किम्लरूपाणि विकृत्य नाट्यं 8| कृत्वा स्वविमाने गता । ततः श्रीगौतमस्वामिना पृष्टं-“हे जगवन् ! अनेन देवेन बहुमिम्जरूपाणि केन हेतुना विकृतानि?" जण जिणो बहुपुत्तियत्ति देवी इ माता व । ___ पुबलवकम्मवस अ गोयमा इअ विनधए देवी ॥१॥ ___ सक्कस्स वि श्रवाणे ईहा दछु बहुमिजरूवाई। इत्तो चेव पसिना एसा बहुपुत्तिनामेण ॥५॥ 15 श्रीगौतमेन पूर्वनवः पृष्टः । स्वामिना सर्वो निगदितः । पुनरग्रेतनस्वरूपे पृष्ट स्वामी जगौ-एषाहू देवी चतुःपक्ष्यायुः परिपाट्य विन्ध्यगिरिसमीपे वेनेलसन्निवेशे सामानाम्नी विजपुत्री रूपवती नाविनी ॥३॥ तत्र राष्ट्रकुटेन परिणीतायास्तस्या अपत्ययुगं यमलं नविष्यति । एवं प्रतिवर्षे युगलं जनयिष्यति । क्रमेण पोमशवात्रिंशत्पुत्रपुत्रीणां समुदायो जाविता । तदा कोऽपि पृष्ठे कोऽपि शीर्ष चटिष्यति, कोऽपि For Private & Personal Use Only www.jainelibrary.org Jain Education International 2010
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy