________________
स्तन.२०
176 उपदेशप्रा.
धाईकम्माईश्रा जं दोसा जिणवरेहि इह जणिया।
इहलोअपारलोश्शरकाण निबंधणश्रा ॥२॥ ॥७३॥
| तत आर्यादिनिरिति शिक्षिता-"जो आर्ये ! तवेदं न घटते । किं स्वाध्यायादिक्रियासु प्रमादं| 3 करोषि ? मुनयस्तु अव्यजावतो झिम्नाशंसां विहाय निरन्तराध्यात्मरता जवन्ति" । इत्याकांतिकुपिता जिन्नोपानये स्थिता निरङ्कुशा जाता । ततः पाक्षिकानशनेन सौधर्मस्वर्ग समुत्पन्ना । अन्यदा |
सर्वा श्रीवीरजिनवन्दनार्थ समागात् । तत्र पूर्वान्यासरागेण बहूनि किम्लरूपाणि विकृत्य नाट्यं 8| कृत्वा स्वविमाने गता । ततः श्रीगौतमस्वामिना पृष्टं-“हे जगवन् ! अनेन देवेन बहुमिम्जरूपाणि केन हेतुना विकृतानि?"
जण जिणो बहुपुत्तियत्ति देवी इ माता व । ___ पुबलवकम्मवस अ गोयमा इअ विनधए देवी ॥१॥ ___ सक्कस्स वि श्रवाणे ईहा दछु बहुमिजरूवाई। इत्तो चेव पसिना एसा बहुपुत्तिनामेण ॥५॥ 15
श्रीगौतमेन पूर्वनवः पृष्टः । स्वामिना सर्वो निगदितः । पुनरग्रेतनस्वरूपे पृष्ट स्वामी जगौ-एषाहू देवी चतुःपक्ष्यायुः परिपाट्य विन्ध्यगिरिसमीपे वेनेलसन्निवेशे सामानाम्नी विजपुत्री रूपवती नाविनी ॥३॥ तत्र राष्ट्रकुटेन परिणीतायास्तस्या अपत्ययुगं यमलं नविष्यति । एवं प्रतिवर्षे युगलं जनयिष्यति । क्रमेण पोमशवात्रिंशत्पुत्रपुत्रीणां समुदायो जाविता । तदा कोऽपि पृष्ठे कोऽपि शीर्ष चटिष्यति, कोऽपि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International 2010